________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 632 // विवाहणिमित्तं रण्णो पेच्छयणं करेहित्ति भणितो, बेण्णातडं गयाणि, तत्थ राया पेच्छति संतेपुरो, इलापुत्तो य खेड्डाउ 0.3 उपोद्घातकरेइ, रायाए दिट्ठी दारियाए, राया ण देइ, रायाणए अदेन्ते अण्णेऽविण देंति, साहुक्काररावं वट्टति, भणिओ- लंख! पडणं नियुक्ति:, . | 0.3.7 सप्तमकरेह, तंच किरवंससिहरे अड्डे कटुंकतेल्लयं, तत्थ खीलयाओ, सोपाउआउ आहिंधइमूले विंधियाओ, तओऽसिखेडगहत्थ द्वारम् निह्नवगओ आगासं उप्पइत्ता ते खीलगा पाउआणालियाहिं पवेसेत्तव्वा सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण, जइ फिडइ वक्तव्यता। तओ पडिओ सयहा खंडिज्जइ,तेण कयं, राया दारियं पलोएइ, लोएण कलकलो कओ, ण य देइ राया राया ण पेच्छइ, नियुक्तिः 847 अनुकम्पाऽराया चिंतेइ-जइ मरइ तो अहं एयंदारियं परिणेमि, भणइ-ण दिटुं, पुणो करेहि, पुणोऽवि कयं, तत्थऽविण दिटुं, ततियंपि कामनिर्जरावाराकयं, तत्थविण दिटुं, चउत्थियाए वाराए भणिओ-पुणो करेहि, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गे ठिओ चिंतेइ द्यैवैद्य मिण्ठादीनां धिरत्थु भोगाणं, एस राया एत्तियाहिंण तित्तो, एताएरंगोवजीवियाए लग्गिउंमग्गइ, एताए कारणा ममं मारेउमिच्छइ, सोय (11) सम्यतत्थ ठियओ एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति सव्वालंकाराहिं इत्थियाहिं, साहू य विरत्तत्तेण पलोयमाणे - विवाहनिमित्तं राज्ञः प्रेक्षणकं कुर्विति भणितो, बेन्नातटं गताः, तत्र राजा प्रेक्षते सान्तःपुरः, इलापुत्रश्च क्रीडाः करोति, राज्ञो दृष्टिारिकायाम्, राजा न ददाति, राज्यददति अन्येऽपि न ददति, साधुकाररवो वर्त्तते, भणितो- लङ्घक! पतनं कुरु, तत्र च वंशशिखरे तिर्यकाष्ठं कृतम्, तत्र कीलिकाः, स पादुके परिदधाति मूलविद्धे, ततोऽसिखेटकहस्तगत आकाशमुत्पत्य ताः कीलिकाः पादुकानलिकासु प्रवेशयितव्याः सप्ताग्राविद्धाः सप्त पश्चादाविद्धाः कृत्वा, यदि स्खलति ततः पतितः शतधा खण्ड्यते, तेन कृतम्, राजा दारिका प्रलोकयति, लोकेन कलकलः कृतः, राजा न च ददाति राजा न प्रेक्षते, राजा चिन्तयति- यदि म्रियते तदाऽहमेतां दारिकां परिणयामि, भणति-न दृष्टम्, पुनः कुरु, पुनरपि कृतम्, तत्रापि न दृष्टम्, तृतीयवारमपि कृतम्, तत्रापि न दृष्टम, चतुर्थवारे भणितः- पुनः कुरु, रङ्गो विरक्तः, तदा स: // 632 // इलापुत्रो वंशाग्रे स्थितश्चिन्तयति- धिगस्तु भोगान्, एष राजा एतावतीभिर्न तृप्तः, एतया रङ्गोपजीविकया लगितुमभिलष्यति, एतस्याः कारणात् मां मारयितुमिच्छति, स च तत्रस्थित एकत्र श्रेष्ठिगृहे साधून प्रतिलम्भ्यमानान् पूरयति सर्वालङ्काराभिः स्त्रीभिः, साधूंश्च विरक्तत्वे प्रलोकयन् * पाउ आबंधति (प्र०)। क्त्वलाभः।