________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 631 // तिक्खुत्तो आदाहिणं पयाहिणं सामिं करेइ, ताहे सो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हथिस्स दसणकूडे पव्वते / 0.3 उपोद्धातदेवताप्पसाएण अग्गपायाणि उट्ठिताणि, तओ से णामं कतं गयग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ- एरिसा कओठ | नियुक्तिः, 0.3.7 सप्तमअम्हाणं इड्डित्ति?, अहो कएल्लओऽणेण धम्मो, अहमवि करेमि, ताहे सो सव्वं छड्डेऊण पव्वइओ। एवं इड्डीए सामाइयं लहइ छ्न द्वारम् निहव१०।इयाणिं असक्कारेणं, एगो धिज्जाइओ तहारूवाणं थेराणं अंतिए धम्मंसोच्चा समहिलिओ पव्वइओ, उग्गं 2 पव्वजं करेंति, वक्तव्यता। णवरमवरोप्परं पीती ण ओसरइ, महिला मणागं धिज्जाइणित्ति गव्वमुव्वहति, मरिऊण देवलोयं गयाणि, जहाउगं भुत्तं / नियुक्तिः 847 अनुकम्पाऽअतो य इलावद्धणे णगरे इलादेवया, तं एगा सत्थवाही पुत्तकामा ओलग्गति, सो चविऊण पुत्तो से जाओ, णामंच से कयं कामनिर्जराइलापुत्तो त्ति, इयरीवि गव्वदोसेणं तओ चुआ लंखगकुले उप्पण्णा, दोऽवि जोव्वणं पत्ताणि, अण्णया तेण सा लंखगचेडी चैवैद्य मिण्ठादीनां दिट्ठा, पुव्वभवरागेण अज्झोववण्णो, सामग्गिजंतीविण लब्भइ जत्तिएण तुलइ तत्तिएण सुवण्णेण ताणि भणंति-एसा (11) सम्यअम्ह अक्खयणिही, जइ सिप्पं सिक्खसि अम्हेहि य समं हिंडसि तो ते देमो, सो तेहिं समं हिंडिओ सिक्खिओ य, ताहे - त्रिकृत्व आदक्षिणप्रदक्षिणं स्वामिनं करोति, तदा स हस्ती अग्रपादैः भूमौ स्थितः, तदा तस्य हस्तिनो दशार्णकूटे पर्वते देवताप्रसादेन अग्रपादा उत्थिताः, ततस्तस्य कृतं नाम गजाग्रपादक इति, तदा स दर्शार्णभद्रश्चिन्तयति- ईदृशा कुतोऽस्माकमृद्धिरिति अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा स सर्वं त्यक्त्वा प्रव्रजितः। एवमृझ्या सामायिकं लभ्यते। इदानीमसत्कारेण- एको धिम्जातीयस्तथारूपाणां स्थविराणामन्तिके धर्मं श्रुत्वा समहिलः प्रव्रजितः, उग्रामुग्रां प्रव्रज्यां कुरुतः, नवरं परस्परं प्रीति पसरति, महेला धिग्जातीयेति मनाक् गर्वमुद्बहति, मृत्वा देवलोकं गतौ, यथायुष्कं भुक्तम् / इतश्चेलावर्धने नगरे इलादेवता, तामेका सार्थवाही पुत्रकामाऽवलगति, स च्युत्वा पुत्रस्तस्य जातः, नाम च तस्य कृतमिलापुत्र इति, इतरापि गर्वदोषेण ततश्च्युता लङ्घककुले उत्पन्ना, द्वावपि यौवनं प्राप्तौ, अन्यदा तेन सा लङ्घकचेटी दृष्टा, पूर्वभवरागेणाध्युपपन्नः, सा मार्यमाणापि न लभ्यते यावता तोल्यते तावता सुवर्णेन, ते भणन्ति- एषाऽस्माकमक्षयनिधिः, यदि शिल्पं शिक्षसे अस्माभिश्च समं हिण्डसे तदा तुभ्यं दद्यः, स तैःसमं हिण्डितः शिक्षितश्च, तदा - क्त्वलाभः।