SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० |वृत्तियुतम् भाग-२ // 630 // चैवैद्य भणंति- एस सो देवलोओ जो साहहिं वण्णिओ, एत्ताहे जड़ वच्चामो सुंदरं करेमो, अम्हेवि देवलोए उववजामो,ताहे ताणि 0.3 उपोद्धातगंतूण साहूण साहति-जो तुब्भेहिं अम्ह कहिओ देवलोओ सो पच्चक्खो अम्हेहिं दिट्ठो, साहू भणंति-ण तारिसो देवलोओ, | नियुक्तिः, अण्णारिसो, अतो अणंतगुणो, तओताणि अब्भहियजातविम्हयाणि पव्वइयाणि / एवं उस्सवेण सामाइयलंभो 9 / इड्डित्ति, 0.3.7 सप्तम द्वारम् निवदसण्णपुरे णगरे दसण्णभद्दो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो रूवेण जोव्वणेण बलेण य वाहणेण य पडिबद्धो वक्तव्यता। एरिसंणत्थित्ति अण्णस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पव्वते / ताहे सो चिंतेइ-तहा कल्लं वंदामि जहा ण केणइ नियुक्ति: 847 अनुकम्पाऽअण्णेण वंदियपुव्वो, तं च अब्भत्थियं सक्कोणाऊण चिंतेइ- वराओ अप्पाणयं ण याणति, तओ राया महया समुदएण कामनिर्जराणिग्गओ वंदिउंसव्विडिए, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउव्वइ, मुहे 2 अट्ठ अट्ट दंते विउव्वेइ, दंते 2 मिण्ठादीनां अट्ट अट्ठपुक्खरणिओ विउव्वेइ, एक्केक्काए पुक्करणीए अट्ठ 2 पउमे विउव्वेइ, पउमे 2 अट्ठ अट्ठ पत्ते विउव्वेइ, पत्ते 2 अट्ठ 2 (11) सम्यबत्तीसबद्धाणि दिव्वाणि णाडगाणि विउव्वइ, एवं सो सव्विड्डीए उवगिज्जमाणो आगओ, तओ एरावणं विलग्गो चेवल भणन्ति- एष स देवलोको यः साधुभिर्वर्णितः, अधुना(अत्र) यदि आयास्यामः सुन्दरमकरिष्यामः, वयमपि देवलोके उत्पत्स्यामहे,तदा ते गत्वा साधून कथयन्तियो युष्माभिरस्मान् कथितो देवलोकःस प्रत्यक्षोऽस्माभिदृष्टः, साधवो भणन्ति- न तादृशो देवलोकः, अन्यादृशः, अतोऽनन्तगुणः, ततस्तेऽभ्यधिकजातविस्मयाः | प्रव्रजिताः। एवमुत्सवेन सामायिकलाभः / ऋद्धिरिति, दशार्णपुरे नगरे दशार्णभद्रो राजा, तस्य पञ्च देवीशतानि अवरोधः, एवं स रूपेण यौवनेन बलेन च वाहनेन च प्रतिबद्धः ईटश नास्त्यन्यस्येति चिन्तयति, स्वामी समवसृतो दशार्णकूटे पर्वते / तदा स चिन्तयति- तथा कल्ये वन्दिताहे यथा न केनचिदन्येन वन्दितपूर्वः, तच्चाभ्यर्थित शक्रो ज्ञात्वा चिन्तयति- वराक आत्मानं न जानाति, ततो राजा महता समुदयेन निर्गतो वन्दितुं सर्वा , शक्रश्च देवराज ऐरावणं विलग्नः, तस्याष्टौ मुखानि विकुर्वति, // 630 // मुखे 2 अष्टाष्ट दन्तान् विकुर्वति, दन्ते 2 अष्ट अष्ट पुष्करिणीर्विकुर्वति, एकैकस्यां पुष्करिण्यामष्टाष्ट पद्यानि विकुर्वति, पद्ये 2 अष्टाष्ट पत्राणि विकुर्वति, पत्रे 2 अष्टाष्ट द्वात्रिंशद्वद्धानि दिव्यानि नाटकानि विकुर्वति, एवं स सर्वोपगीयमान आगतः, ततः ऐरावणे विलग्न एव = क्त्वलाभः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy