SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 629 // हत्थे घेत्तूण कडिओ, चंदणियाए पक्खितो, ताहे सोरुवइ, पिउणा ण्हाणिओ, एत्थंतरे साहू भिक्खस्स अतियओ, सिट्ठिणा 0.3 उपोद्घातपुच्छिओ- भगवं! माउए पुत्तो अणिट्ठो भवइ?, हंता भवइ, किह पुण?, ताहे भणति- यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च नियुक्तिः, परिहीयते / स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः॥१॥ यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते / स विज्ञेयो मनुष्येण, एष मे 0.3.7 सप्तम द्वारम् निह्नवपूर्वबान्धवः ॥२॥ताहे सो भणइ-भगवं?, पव्वावेह एवं?, बादति विसजिओ पव्वइओ। तेसिं आयरियाण सगासे भायावि वक्तव्यता। से णेहाणुरागेण पव्वइओ, ते साहू जाया इरियासमिया, अणिस्सितं तवं करेंति, ताहे सो तत्थ णिदाणं करेइ-जइ अस्थि नियुक्तिः 847 अनुकम्पाऽइमस्स तवणियमसंजमस्स फलं तो आगमेस्साणं जणमणणयणाणंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ। ततो चुओ कामनिर्जरावसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदवो, एवं तेण वसणेण सामाइयं लद्धं 7 / उस्सवे, एगंमि पच्चंतियगामे आभीराणि, द्यैवैद्य मिण्ठादीनां ताणि साहूणं पासे धम्मं सुणेति, ताहे देवलोए वण्णेति, एवं तेसिं अत्थि धम्मे सुबुद्धी। अण्णदा कयाइ इंदमहे वा अण्णंमि (11) सम्यवा उस्सवे गयाणि णगरिं, जारिसा बारवइ, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दवण क्त्वलाभः। - हस्ते गृहीत्वा कर्षितः, चन्दनिकायां (वर्चागृहे) प्रक्षिप्तः, तदा स रोदिति, पित्रा स्नपितः- अत्रान्तरे साधुर्भिक्षायै अतिगतः, श्रेष्ठिना पृष्टः- भगवन्! मातुः पुत्रोऽनिष्टो भवति?, ओम् (एवमेव) भवति, कथं पुनः?, तदा भणति- तदा स भणति- भगवन्! प्रव्राजयैनं?, बाढमिति, विसृष्टः प्रव्रजितः। तेषामाचार्याणां सकाशे भ्राताऽपि तस्य स्नेहानुरागेण प्रव्रजितः, तौ साधू जातौ ईर्यासमितौ, अनिश्रितं तपः कुरुतः, तदा स तत्र निदानं करोति- यद्यस्ति अस्य तपोनियमसंयमस्य फलं ®तदायत्यां जनमनोनयनानन्दो भवेयम्, घोरं तपः कृत्वा देवलोकं गतः। ततश्च्युतो वसुदेवपुत्रो वासुदेवो जातः, इतरोऽपि बलदेवः, एवं तेन व्यसनेन सामायिकं लब्धम्।। * उत्सवे, एकस्मिन् प्रत्यन्तग्रामे आभीराः, ते साधूनां पार्श्वे धर्मं शृण्वन्ति, तदा देवलोकान् वर्णयन्ति, एवं तेषामस्ति धर्मे सुबुद्धिः / अन्यदा कदाचित् इन्द्रमहे वाऽन्यस्मिन्वोत्सवे 8 // 629 // गता नगरीम्, यादृशा द्वारिका, तत्र लोकं पश्यन्ति मण्डितप्रसाधितं सुगन्धं विचित्रनेपथ्यम्, ते तं दृष्ट्वा -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy