________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 628 // तदवत्थं अच्छति, एसा ते पुव्वदिण्णा चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा पुव्वं कामभोगे विप्पजहति, कामभोगा वा पुव्वं पुरिसं विप्पहयंति, ताहे सोऽवि संवेगमावण्णो ममंपि एमेव विप्पयहिस्संतित्ति पव्वइतो। तत्थेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धति / इदाणिं वसणेण, दो भाउगा सगडेण वच्चंति, चक्कुलेण्डा य सगडवट्टाए लोलति, महल्लेण भणियं-उव्वत्तेहि भंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिण्णा चक्केण, मता इत्थिया जाया हत्थिणापुरे णगरे, सो महल्लतरो पुव्वं मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्ठो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जंसो उववण्णो तं सा चिंतेति-सिलं व हाविजामि, गब्भपाडणेहिं विण पडति, तओ सो जाओ दासीए हत्थे दिण्णो, छड्डेहि, सो सेट्ठिणा दिट्ठो णिज्ज़तो, तेण घेत्तूण अण्णाए दासीए दिण्णो, सो तत्थ संवड्डइ / तत्थ महल्लगस्स णामं रायललिओ इयरस्स गंगदत्तो, सो महल्लो जं किंचि लहइ ततो तस्सवि देति, माऊए पुण अणिट्ठो, जहिं पेच्छइ तहिं कट्ठादीहिं पहणइ। अण्णया इंदमहो जाओ, तओ पियरेण अप्पसागारियं आणीओ, आसंदगस्स हेट्ठा कओ, जेमाविज्जइ, ओहाडिओ, ताहे कहवि दिट्ठो, ताहे तदवस्थं तिष्ठति, एषा त्वया पूर्व दत्ता चेटी प्रतीच्छेति, स भणति- पुरुषो वा पूर्वं कामभोगान् विप्रजहाति, कामभोगा वा पूर्व पुरुषं विप्रजहति, तदा सोऽपि संवेगमापन्नो मामप्येवमेव विप्रहास्यन्तीति प्रव्रजितः। तत्रैकेन विप्रयोगेन लब्धमेकेन संयोगेन सामायिकं लब्धमिति / इदानीं व्यसनेन, द्वौ भ्रातरौ शकटेन व्रजतः, 8चक्रौलण्डिका (द्विमुखः सर्पः) च शकटवर्त्तन्यां लुठति, महता भणितं- उद्वर्त्तय गन्त्रीम्, इतरेण वाहिता गन्त्री, सा संज्ञिनी शृणोति, छिन्ना चक्रेण, मृता स्त्री जाता 8 हस्तिनागपुरे नगरे, स महान् पूर्वे मृत्वा तस्या उदरे आयातः पुत्रो जातः, इष्टः, इतरोऽपि तस्या एवोदरे आयातः, यदा स उत्पन्नस्तदा सा चिन्तयति- शिलामिव हापयामि, गर्भपातनैरपि न पतति, ततः स जातो दास्या हस्ते दत्तः, त्यज, स श्रेष्ठिना दृष्टो नीयमानः, तेन गृहीत्वाऽन्यस्यै दास्यै दत्तः, स तत्र संवर्धते / तत्र महतो नाम राजललित इतरस्य गङ्गदत्तः, स महान् यत्किञ्चिल्लभते ततस्तस्मायपि ददाति, मातुः पुनरनिष्टः, यत्र प्रेक्षते तत्र काष्ठादिभिः प्रहन्ति / अन्यदा इन्द्रमहो जातः, ततः पित्राऽल्पसागारिकमानीतः, पल्यङ्कस्याधस्तात्कृतः, जेम्यते, निष्काशितः (प्रच्छन्नः) तदा कथमपि दृष्टः, तदा* उवट्टेज (प्र०)। 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। | नियुक्ति: 847 अनुकम्पाऊकामनिर्जराचैवैद्य| मिण्ठादीनां (11) सम्यक्त्वलाभः। // 628 //