________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 627 // गतो। ताणिऽवि रयणाणि ससुरकुलं गताणि, ते य कलसा, ताहे सो मज्जति, उत्तरमाथुरो वाणिओ उवगिजंतो जाव ते न 0.3 उपोद्धातआगया कलसा, ताहे सो तेहिंचेव पमज्जितो, ताहे भोयणवेलाएतं भोयणभंडं उवट्ठवितं, जहापरिवाडीय ठितं, ततोसोऽवि | नियुक्तिः, साधू तं घरं पविट्ठो, तत्थ तस्स सत्थवाहस्स धूया पढमजोव्वणे वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधू तं 0.3.7 सप्तम द्वारम् निह्नवभोयणभंडं पेच्छति, (ग्रं०९०००) सत्थवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ- किं भगवं! एयं चेडिं वक्तव्यता। पलोएह, ताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंडं पलोएमि, ततो पुच्छति-कतो एतस्स तुज्झ आगमो?, नियुक्ति: 847 अनुकम्पा:सोभणति-अज्जयपज्जयागतं, तेण भणितं-सब्भावंसाह, तेण भणियं-मम ण्हायंतस्स एवं घेवण्हाणविही उवट्ठिता, एवं कामनिर्जरासव्वाणिऽवि जेमणभोयणविही सिरिघराणिऽवि भरिताणि, णिक्खित्ताणि दिट्ठाणि, अदिट्ठपुव्वा य धारिया आणेत्ता देंति, चैवैद्य मिण्ठादीनां साहू भणति- एयं मम आसी, किह?, ताह कहेति- हाणादि, जइ ण पत्तियसि ततो णेण तं भोयणवत्तीखंडं ढोइतं, चडत्ति (11) सम्यलग्गं, पिउणो य णामं साहति, ताहे णातं जहा एस सो जामातुओ, ताहे उट्ठेऊण अवयासित्ता परुण्णो भणति- एयं सव्वं गतः, / तान्यपि रत्नानि श्वशुरकुलं गतानि, ते च कलशाः, तदा स मजति उत्तरमाथुरवणिगुपगीयमानः यावत्त आगताः कलशाः, तदा स तैरेव प्रमङ्क्तः , तदा भोजनवेलायां तदेव भोजनभाण्डमुपस्थितं यथापरिपाटि च स्थितम्,ततः सोऽपि साधुस्तद्गृहं प्रविष्टः, तत्र तस्य सार्थवाहस्य दुहिता प्रथमयौवने वर्तमाना व्यजनं गृहीत्वा तिष्ठति, तदा स साधुस्तद् भोजनभाण्डं प्रेक्षते, सार्थवाहेन भिक्षा आनायिता, गृहीतायामपि तिष्ठति, तदा पृच्छति- किं भगवन्! एतां चेटी प्रलोकयति? तदा स भणतिन मम चेट्या प्रयोजनम्, एतत् भोजनभाण्डं प्रलोकयामि, ततः पृच्छति- कुत एतस्य तवागमः?, स भणति- आर्यकप्रार्यकागतं (पितृपितामहागतं), तेन भणितंसद्धावं कथय, तेन भणितं- मम स्नायमानस्यैवमेव स्नानविधिरुपस्थितः, एवं सर्वोऽपि जेमनभोजनविधिः, श्रीगृहाण्यपि भृतानि, निखातानि दृष्टानि, अदृष्टपूर्वाश्च &धारका आनीय ददति, साधुर्भणति- एतन्ममासीत्, कथं?, तदा कथयति- स्नानादि, यदि न प्रत्येषि (यदा न प्रत्यगात्) तदाऽनेन तद्भोजनपात्रीखण्डं ढौकितम्, | झटिति लग्नम्, पितुश्च नाम कथयति, तदा ज्ञातं यथा एष स जामाता, तदोत्थायावकाश्य प्ररुदितो भणति- एतत् सर्व क्त्वलाभः।