________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 626 // होहितित्ति जति अम्ह पुत्तो धूता य जायति तो संयोगं करेस्सामो, ताहे दक्खिणेण उत्तरस्स धूता वरिता, दिण्णाणि बालाणि, 0.3 उपोद्घातएत्थंतरे दक्खिणमथुरावाणियओ मतो, पुत्तो से तंमि ठाणे ठितो, अण्णता सोण्हाति, चउद्दिसंचत्तारि सोवण्णिया कलसा नियुक्तिः, 0.3.7 सप्तमठविता, ताण बाहिं रोप्पिया, ताणं बाहिं तंबिया, ताण बाहिं मट्टिया, अण्णा यण्हाणविधी रइता, ततो तस्स पुव्वाए दिसाए द्वारम् निह्नवसोवण्णिओ कलसोणट्ठो, एवं चउद्दिसंपि, एवं सव्वे णट्ठा, उट्ठितस्स ण्हाणपीढंपिणटुं, तस्स अद्धिती जाता, णाडइजाओ वक्तव्यता। नियुक्ति: 847 वारिताओ, जाव घरं पविट्ठो ताधे उवट्ठविता भोयणविही, ताधे सोवण्णियरूप्पमताणि रइयाणि भायणाणि, ताधे एक्केवं अनुकम्पा:भायणं णासिउमारद्धं, ताहे सो पेच्छति णासंति, जावि से मूलपत्ती सावि णासिउमाढत्ता, ताहे तेण गहिता, जत्तियं गहियं कामनिर्जरातत्तियं ठितं, सेसं नटुं, ताधे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपिणिहाणपउत्तं तंपिणटुं, जंपि आभरणं तंपिणत्थि, द्यैवैद्य मिण्ठादीनां जंपि वुड्डिपउत्तं तेवि भणंति- तुमंण याणामो, जोऽवि दासीवग्गो सोऽवि णट्ठो,ताधे चिंतेति- अहो अहं अधण्णो, ताधे (11) सम्यचिंतेति-पव्वयामि, पव्वइतो।थोवं पढित्ता हिंडति तेण खंडेण हत्थगयेण कोउहल्लेणं, जड़ पेच्छिज्जामि, विहरंतो उत्तरमथुरं भविष्यतीति यद्यावयोः पुत्रो दुहिता वा जायते तदा संयोगं करिष्यावः, तदा दाक्षिणात्येनौत्तरस्य दुहिता वृता, दत्ता बालिका / अत्रान्तरे दक्षिणमथुरावणिक् मृतः, पुत्रस्तस्य तस्मिन् स्थाने स्थितः, अन्यदा स स्नाति, चतुर्दिशं चत्वारः सौवर्णिकाः कलशाः स्थापिताः, तेभ्यो बहिः रौप्यकाः तेभ्यो बहिस्ताम्रास्तेभ्यो बहिः मार्त्तिकाः,8 अन्यश्च स्नानविधी रचितः, ततस्तस्य पूर्वस्या दिशः सौवर्णः कलशो नष्टः, एवं चतुर्दिग्भ्योऽपि, एवं सर्वे नष्टाः, उत्थितस्य स्नानपीठमपि नष्टम् , तस्याधृतिर्जाता, नाटकीया वारिताः, यावद्गृहं प्रविष्टस्तदोपस्थितो भोजनविधिः, तदा सौवर्णरूप्यमयानि रचितानि भाजनानि, तदा एकैकं भाजनं नंष्टुमारब्धम्, तदा स प्रेक्षते नश्यन्ति,8 यापि च तस्य मूलपात्री साऽपि नंष्टुमारब्धा, तदा तेन गृहीता, यावद्गृहीतं तावत्स्थितम्, शेषं नष्टम्, तदा गतः श्रीगृहं पश्यति, सोऽपि रिक्तः, यदपि निधानप्रयुक्तं तदपि नष्टम, यदप्याभरणं तदपि नास्ति, यदपि वृद्धिप्रयुक्तं तेऽपि भणन्ति- त्वां न जानीमः, योऽपि दासीवर्गः सोऽपि नष्टः, तदा चिन्तयति- अहो अहमधन्यः, तदा चिन्तयति- प्रव्रजामि, प्रव्रजितः / स्तोकं पठित्वा हिण्डते तेन खण्डेन हस्तगतेन कौतूहलेन, यदि प्रेक्षेय, विहरन् उत्तरमथुरां क्त्वलाभः। // 626