SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 625 // मारद्धो, सामी समोसढो, सेणिओ इड्डीए गंतूण वंदति, ताहे सोसामि भणति- अहं तुब्भे ओलग्गामि?,सामिणा भणितं 0.3 उपोद्घातअहं रयहरणपडिग्गहमत्ताए ओलग्गिज्जामि, ताणं सुणणाए संबुद्धो, एवं विणएण सामाइयं लब्भति 5 / इदानीं विभंगेण | नियुक्ति:, 0.3.7 सप्तमलब्भति, जधा-अस्थि मगधाजणवए सिवोराया, तस्स धणधन्नहिरण्णाइ पइदियहं वद्दति, चिंता जाया-अस्थि धम्मफलंति, द्वारम् निह्नवतो महं हिरण्णादि वड्डति, ता पुण्णं करेमित्ति कलिऊण भोयणं कारितं, दाणं च णेण दिण्णं, ततो पुत्तं रज्जे ठवेऊण वक्तव्यता। सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसापोक्खियतावसाण मज्झे तावसो जातो, छट्ठट्ठमातो परिसडियपंडुत्ताणि नियुक्ति: 847 अनुकम्पाऽआणिऊण आहारेति, एवं से चिट्ठमाणस्स कालेण विभंगणाणंसमुप्पन्नं संखेजदीवसमुद्दविसयं, ततोणगरमागंतूण जधोवलद्धे कामनिर्जराभावे पण्णवेति / अण्णता साधवो दिट्ठा, तेसिं किरियाकलावं विभंगाणुसारेण लोएमाणस्स विसुद्धपरिणामस्स अपुव्वकरणं द्यैवैद्य मिण्ठादीनां जातं, ततो केवली संवत्तोत्ति ६।संयोगविओगओऽविलब्भति, जधा दो मथुराओ-दाहिणा उत्तराय, तत्थ उत्तराओवाणियओ (11) सम्यदक्खिणं गतो, तत्थ एगो वाणियओ तप्पडिमो, तेण से पाहुण्णं कतं, ताहे ते णिरंतरं मित्ता जाता, अम्हं थिरतरा पीती क्त्वलाभः। मारब्धः, स्वामी समवसृतः, श्रेणिक ऋद्ध्या गत्वा वन्दते, तदा स स्वामिनं भणति- अहं त्वामवलगामि?, स्वामिना भणितं- अहं रजोहरणप्रतिग्रहमात्रयाऽवलग्ये, तेषां श्रवणेन संबुद्धः / एवं विनयेन सामायिकं लभ्यते / इदानीं विभङ्गेन लभ्यते, यथाऽस्ति मगधाजनपदे शिवो राजा, तस्य धनधान्यहिरण्यादि प्रतिदिवसं वर्धते, चिन्ता जाता- अस्ति धर्मफलमिति, ततो मम हिरण्यादि वर्धते, तत् पुण्यं करोमीति कलयित्वा भोजनं कारितम्, दानं चानेन दत्तम्, ततः पुत्र राज्ये स्थापयित्वा 8 स्वकृतताम्रमयभिक्षाभाजनकडुच्छुकोपकरणो दिक्प्रोक्षिततापसानां मध्ये तापसो जातः, षष्ठाष्टमात् परिशटितपाण्डुपत्राणि आनीय आहारयति, एवं तस्य तिष्ठतः 8 कालेन विभङ्गज्ञानं समुत्पन्नं संख्येयद्वीपसमुद्रविषयम्, ततो नगरमागत्य यथोपलब्धान् भावान् प्रज्ञापयति / अन्यदा साधवो दृष्टाः, तेषां क्रियाकलापं विभङ्गानुसारेण 8 // 625 // लोकमानस्य विशुद्धपरिणामस्यापूर्वकरणं जातम्, ततः केवली संवृत्त इति / संयोगवियोगतोऽपि लभ्यते, यथा द्वे मथुरे- दक्षिणोत्तरा च, तत्रोत्तरस्या वणिक् दक्षिणां गतः, तत्र एको वणिक् तत्प्रतिमः, तेन तस्य प्राघूयं कृतम्, तदा तौ निरन्तरं मित्रे जातौ, आवयोः स्थिरतरा प्रीति
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy