SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 624 // कतपुण्णओ य एगत्थ बारब्भासे आसणवरगया अच्छंति, कोमुदी आणत्ता, जधा पडिमपवेसो अच्छणियं करेह, णयरे 0.3 उपोद्धातघोसितं-सव्वमहिलाहिं एत्तव्वं,लोगोऽवि एति,ताओऽवि आगताओ, चेडरूवाणि तत्थ वप्पोत्ति उच्छंगे णिविसंति, णाताओ नियुक्तिः, तेण, थेरी अंबाडिता, ताओऽवि आणिताओ, भोगे जति सत्तहिवि सहितो। वद्धमाणसामी य समोसरितो, कतपुण्णओ 0.3.7 सप्तम द्वारम् निवसामिवंदिऊण पुच्छति-अप्पणो संपत्तिं विपत्तिं च, भगवता कथितं- पायसदाणं, संवेगेण पव्वइतो। एवं दाणेण सामाइयं वक्तव्यता। लब्भति 4 / इदाणिं विणएणं, मगधाविसए गोब्बरगामे पुप्फसालो गाहावती, तस्स भद्दा भारिया, पुत्तो से पुप्फसाल सुओ, नियुक्ति: 847 अनुकम्पा:सो मातापितरं पुच्छति-को धम्मो?, तेहिं भण्णति-मातपितरं सुस्सूसितव्वं-दो चेव देवताईमाता य पिता य जीवलोगंमि। कामनिर्जरातत्थवि पिया विसिट्ठो जस्स वसे वट्टते माता॥१॥ सो ताण पए मुहधोवणादिविभासा, देवताणि व ताणि सुस्सूसति। द्यैवैद्य मिण्ठादीनां अण्णता गामभोइओ आगतो, ताणि संभंताणि पाहुण्णं करेंति, सो चिंतेति- एताणवि एस देवतं, एतं पूएमि तो धम्मो (11) सम्यहोहिति, तस्स सुस्सूसंपकतो। अण्णता तस्स भोइओ, तस्सवि अण्णो, तस्सवि अण्णो, जाव सेणियं रायाणं ओलग्गिउ- क्त्वलाभः। कृतपुण्यकश्चैकत्र द्वाराभ्यासे आसनवरगतौ तिष्ठतः, कौमुदी आज्ञप्ता, यथा प्रतिमाप्रवेशोऽर्चनां कुरुत, नगरे घोषितं- सर्वमहिलाभिरागन्तव्यम्, लोकोऽप्यायाति, ता अपि आगताः, चेटरूपाणि तत्र वप्प इति उत्सङ्गे निविशन्ते, ज्ञातास्तेन, स्थविरा निर्भत्सिता, ता अपि आनीताः, भोगान् भुनक्ति सप्तभिरपि सहितः। वर्धमानस्वामी च समवसृतः, कृतपुण्यकः स्वामिनं वन्दित्वा पृच्छति- आत्मनः सम्पत्तिं विपत्तिं च, भगवता कथितं- पायसदानम्, संवेगेन प्रव्रजितः। एवं दानेन सामायिक लभ्यते। इदानीं विनयेन, मगधाविषये गूर्बग्रामे पुष्पशालो गाथापतिः, भद्रा तस्य भार्या, पुत्रस्तस्य पुष्पशालसुतः, स मातरपितरं पृच्छति- को धर्मः?, ताभ्यां भण्यते -8 मातरपितरौ शुश्रूषितव्यौ, द्वे एव दैवते माता च पिता च जीवलोके। तत्रापि पिता विशिष्टो यस्य वशे वर्तते माता॥१॥स तयोः प्रगे मुखधावनादिविभाषा, दैवते इव तौ शुश्रूषते। अन्यदा ग्रामभोजिक आगतः, तौ संभ्रान्तौ प्राघूयं कुरुतः, स चिन्तयति- एतयोरपि एतदैवतम्, एतं पूजयामि ततो धर्मो भविष्यति, तस्य शुश्रूषां प्रकृतः। अन्यदा तस्य भोजिकः, तस्याप्यन्यः, तस्याप्यन्यः यावच्छ्रेणिकं राजानमवलगितु--
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy