SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 623 // पूवियस्स दिण्णं, दिवे दिवे अम्ह पोल्लियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेण दिट्ठाणि, भणति- सुंकभएण 0.3 उपोद्धातकताणि, तेहिं रयणेहिं तहेव पवित्थरितो। सेतणओ य गंधहत्थी णदीए तंतुएण गहितो, राया आदण्णो, अभयो भणति नियुक्तिः, 0.3.7 सप्तमजइ जलकंतो अत्थि तो छड्डेति, सो राउले अतिबहुअत्तणेण रतणाण चिरेण लब्भिहितित्ति काऊण पडहओ णिप्फिडितो द्वारम् निह्नवजो जलकंतं देति तस्स राया रज्जं अद्धं धूतं च देति, ताधे पुविएण दिण्णो, णीतो, उदगं पगासितं, तंतुओ जाणति-थलं वक्तव्यता। णीतो, मुक्को, णट्ठो, राया चिंतेति-कतो?,पुवियस्स पुच्छति-कतो एस तुझं?, निब्बंधे सिटुं-कयपुण्णगपुत्तेण दिण्णो, नियुक्तिः८४७ अनुकम्पाऽराया तुट्ठो, कस्स अण्णस्स होहिति?, रण्णा सद्दाविऊण कतपुण्णओ धूताए विवाहितो, विसओ से दिण्णो, भोगे भुंजति, कामनिर्जरागणितावि आगता भणति- एच्चिरं कालं अहं वेणीबंधेण अच्छिता, सव्ववेतालीओ तुमं अट्ठाए गवेसाविताओ, एत्थ द्यैवैद्य मिण्ठादीनां दिट्ठोत्ति, कतपुण्णओ अभयं भणति- एत्थ मम चत्तारि महिलाओ, तंच घरंण याणामि, ताहे चेतियघरंकतं, लेप्पगजक्खो (11) सम्यकतपुण्णगसरिसो कतो, तस्स अच्चणिया घोसाविता, दो य बाराणि कताणि, एगेण पवेसो एगेण णिप्फेडो, तत्थ अभओ क्त्वलाभः। - तैरापूपिकायं दत्तम्, दिवसे दिवसेऽस्माकं पोलिका दद्या इति, अयमपि जिमिते मोदका भिनत्ति, तेन दृष्टानि, भणति- शुल्कभयेन कृतानि, तै रत्नैस्तथैव प्रविस्तृतः। सेचनकश्च गन्धहस्ती नद्यां तन्तुकेन गृहीतः, राजा खिन्नः, अभयो भणति- यदि जलकान्तो भवेत् तदा त्यजेत्, स राजकुलेऽतिबहुत्वेन रत्नानां चिरेण लप्स्यत इतिकृत्वा पटहो दापितः- यो जलकान्तं ददाति तस्मै राजा राज्यमर्धं दुहितरं च ददाति, तदाऽऽपूपिकेन दत्तो, नीतः, उदकं प्रकाशितम्, तन्तुको जानाति-8 स्थलं नीतः, मुक्तो, नष्टः, राजा चिन्तयति-कुतः?, आपूपिकं पृच्छति-कुत एष तव?, निर्बन्धे शिष्ट- कृतपुण्यकपुत्रेण दत्तः, राजा तुष्टः, कस्यान्यस्य भवेत्?, राज्ञा शब्दयित्वा कृतपुण्यको दुहित्रा विवाहितः, विषयस्तस्मै दत्तः, भोगान् भुनक्ति, गणिकाऽप्यागता, भणति- इयचिरं कालमहं वेणीबन्धेन स्थिता, सर्ववैतालिकास्त्वदर्थं गवेषिताः, अत्र दृष्ट इति, कृतपुण्यकोऽभयं भणति- अत्र मम चतम्रो महेलाः, तच्च गृहं न जानामि, तदा चैत्यगृहं कृतम्, लेप्ययक्षः कृतपुण्यकसदृशः कृतः, तस्यानिका घोषिता, द्वे च द्वारे कृते, एकेन प्रवेश एकेन निर्गमः, तत्राभयः // 623 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy