SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ M. 0.3 उपोद्घात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 622 // जधा- तव पुत्तो मतो वाहणे भिन्ने, तीए तस्स दव्वं दिण्णं, मा कस्सइ कधिज्जसि, तीए चिंतितं- मा दव्वं जाउ राउलं, पविसिहिति मे अपुत्ताए, ताहे रत्तिं तं सत्थं एति, जा कंचि अणाहं पासेमि, ताहे तंपासति, पडिबोधित्ता पवेसितो, ताहे घरं नियुक्तिः, 0.3.7 सप्तमनेतूण रोवति-चिरणट्ठगत्ति पुत्ता!, सुण्हाणं चउण्हं ताणं कधेति- एस देवरो भे चिरणट्ठओ, ताओतस्स लाइताओ, तत्थवि. द्वारम् निह्नवबारस वरिसाणि अच्छति, तत्थ एक्केक्काए चत्तारि पंच चेडरूवाणि जाताणि, थेरीए भणितं- एत्ताहे णिच्छुभतु, ताओ ण वक्तव्यता। तरंति धरितुं, ताधे ताहिं संबलमोदगा कता, अंतो रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियडं पाएत्ता ताए चेव नियुक्तिः 847 अनुकम्पाऽदेवउलियाए ओसीसए से संबलं ठवेत्ता पडियागता, सोऽविसीतलएण पवणेणं संबुद्धोपभातंच, सोविसत्थोतदिवसमागतो, कामनिर्जराइमाएविगवेसओ पेसिओ, ताहे उट्ठवित्ता घरंणीतो, भज्जा से संभमेण उट्ठिता, संबलं गहितं, पविट्ठो, अब्भंगादीणि करेति, चैवैद्य मिण्ठादीनां पुत्तो य से तदा गम्भिणीए जातो, सो एक्कारसवरिसो जाओ, लेहसालाओ आगतो रोयति- देहि मे भत्तं, मा उवज्झाएण (11) सम्यहम्मिहामित्ति, ताए ताओ संबलथइयातो मोयगो दिण्णो, णिग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिटुं, तेहिं क्त्वलाभः। यथा- तव पुत्रो मृतो वाहने भिन्ने, तया तस्मै द्रव्यं दत्तम्, मा कस्मैचित् चीकथः, तया चिन्तितं-मा द्रव्यं यासीत् राजकुलम्, प्रवेक्ष्यति ममापुत्रायाः, तदा रात्रौ तं |सार्थमेति, यद् कश्चिदनाथं पश्यामि, तदा तं पश्यति, प्रतिबोध्य प्रवेशितः, तदा गृहं नीत्वा रोदिति-चिरनष्टः पुत्र! स्नुषाभ्यश्चतसभ्यस्ताभ्यः कथयति- एष देवा भवन्तीनां चिरनष्टः, तास्तस्मिन् लग्नाः, तत्रापि द्वादश वर्षाणि तिष्ठति, तत्रैकैकस्याश्चत्वारः पञ्च पुत्रा जाताः, स्थविरया भणितं- अधुना निष्काशयन्तु, ता न धत्तुं / शक्नुवन्ति, तदा ताभिः शम्बलमोदकाः कृताः, अन्तो रत्नेन भृताः, वरं तस्यैतत् प्रायोग्यं भवति, तदा विकटं पाययित्वा तस्यामेव देवकुलिकायामुच्छीर्षके तस्य / शम्बलं स्थापयित्वा प्रत्यागता, सोऽपि शीतलेन पवनेन संबुद्धः प्रभातं च, सोऽपि सार्थस्तस्मिन् दिवसे आगतः, अनयाऽपि गवेषकः प्रेषितः, तदोत्थाप्य गृहं नीतः,8 भार्या तस्य संभ्रमेण उत्थिता, शम्बलं गृहीतम्, प्रविष्टः, अभ्यङ्गादीनि करोति, पुत्रश्च तस्य तदा गर्भिण्या जातः, स एकादशवार्षिको जातः, लेखशालाया आगतो रोदिति- देहि मह्यं भक्तं मोपाध्यायेन घानिषम्, तया तस्याः शम्बलस्थगिकातो मोदको दत्तः, निर्गतः खादन, तत्र रत्नं पश्यति, लेखदारकैदृष्टम्, -
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy