SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 621 // देवलोगं गतो, ततो चुतो रायगिहे नगरे पधाणस्स धणावहस्स पुत्तो भद्दाए भारियाए जातो, लोगो य गब्भगते भणतिकयपुन्नो जीवो जो उववण्णो, ततो से जातस्स णामं कतं कतपुण्णोत्ति, वड्डितो, कलाओ गहियातो, परिणीतो, माताए दुल्ललियगोट्ठीए छूढो, तेहिं गणियाघरं पवेसितो, बारसहिं वरिसेहिं णिद्धणं कुलं कतं, तोऽवि सोण णिग्गच्छति, मातापिताणि से मताणि, भज्जा य से आभरणगाणि चरिमदिवसे पेसेति, गणितामायाए णातं-णिस्सारो कतो, ताधे ताणि अण्णं च सहस्सं पडिविसज्जितं, गणियामाताए भण्णइ-निच्छुभउ एसो, साणेच्छति, ताहे चोरियंणीणिओ घरं सज्जिज्जति, उत्तिण्णो बाहिं अच्छति, ताहे दासीए भण्णति-णिच्छूढोऽवि अच्छसि?, ताहे निययघरयं सडियपडियं गतो, ताहे से भज्जा संभमेणं उट्ठिता, ताहे से सव्वं कथितं, सोगेणं अप्फुण्णो भणति-अस्थि किंचि? जा अन्नहिं जाइत्ता ववहरामि, ताहे जाणि आभरणगाणि गणितामाताए जंच सहस्सं कप्पासमोल्लं दिण्णं ताणि से दंसिताणि, सत्थो य तद्दिवसं कंपि देसं गंतुकामओ, सोतं भंडमोल्लं गहाय तेण सत्थेण समं पधावितो, बाहिं देउलियाए खट्रंपाडिऊणं सुत्तो। अण्णस्स य वाणिययस्स माताए सुतं, - देवलोकं गतः, ततश्च्युतो राजगृहे नगरे प्रधानस्य धनावहस्य पुत्रो भद्रायां भार्यायां जातः, लोकश्च गर्भगते भणति- कृतपुण्यो जीवो यः उत्पन्नः, ततस्तस्य जातस्य नाम कृतं कृतपुण्य इति, वृद्धः, कलाः गृहीताः, परिणीतः, मात्रा दुर्ललितगोष्ठ्यां क्षिप्तः, तैर्गणिकागृहं प्रवेशितो, द्वादशभिर्वनिर्धनं कुलं कृतम्, तदाऽपि स न निर्गच्छति, मातापितरौ तस्य मृतौ, भार्या च तस्याभरणानि चरमदिवसे प्रेषते, गणिकामात्रा ज्ञातं निस्सारः कृतः, तदा तानि अन्यच्च सहस्रं प्रतिविसृष्टम्, गणिकामात्रा भण्यते- निष्काश्यतां एषः, सा नेच्छति, तदा चौर्येण निनीषितः, गृहं सज्यते, उत्तीर्णस्तिष्ठति बहिः, तदा दास्या भण्यते- निष्काशितोऽपि तिष्ठसि?, तदा निजगृह शटितपतितं गतः, तदा तस्य भार्या संभ्रमेणोत्थिता, तदा तस्मै स कथितम्, शोकेन व्याप्तो भणति- अस्ति किञ्चित्? यावदन्यत्र यात्वा व्यवहरामि, तदा यान्याभरणानि गणिकामात्रा यच्च सहस्रं कर्पासमूल्यं दत्तं तानि तस्मै दर्शितानि, सार्थश्च तस्मिन् दिवसे कमपि देशं गन्तुकामः, स तत् भाण्डमूल्यं गृहीत्वा तेन सार्थेन समं प्रधावितः, बहिर्देवकुलिकायां खवां पातयित्वा सुप्तः ।अन्यस्य च वणिजो मात्रा श्रुतम्, * धणसत्थवाहस्स (प्र०)। 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 847 अनुकम्पा:कामनिर्जराद्यैवैद्यमिण्ठादीनां (11) सम्यक्त्वलाभः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy