SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 620 // भुंजंति, तं सच्चं भणंति, चिन्तंतेण जाती सरिता, पत्तेयबुद्धो जातो, अज्झयणं भासति, इंदणागेण अरहता वुत्तं, सिद्धो य। 0.3 उपोद्घातएवं बालतवेण सामाइयं लद्धं तेण ३।दाणेण जधा-एगाए वच्छवालीए पुत्तो, लोगेण उस्सवे पायसं ओवक्खडितं, तत्थासन्नघरे / नियुक्तिः, दारगरूवाणि पासति पायसंजिमिंताणि, ताधेसो मायरं भणेइ-ममऽवि पायसंरंधेहि, ताहे णस्थिति सा अद्धितीए परुण्णा, 0.3.7 सप्तम द्वारम् निह्नवताओ सएज्झियाओ पुच्छंति, णिब्बंधे कथितं, ताहि अणुकंपाए अण्णाएवि अण्णाएवि आणीतं खीरं साली तंदुला य, वक्तव्यता। ताधे थेरीए पायसो रद्धो, ततो तस्स दारयस्स ण्हायस्स पायसस्स घतमधुसंजुत्तस्स थालं भरेऊण उवट्टितं, साधू य नियुक्ति: 847 अनुकम्पाऽमासखवणपारणते आगतो, जावथेरी अंतो वाउला ताव तेण धम्मोऽवि मे होउत्ति तस्स पायसस्स तिभागो दिण्णो, पुणो कामनिर्जराचिंतितं- अतिथोवं, बितिओ तिभागो दिण्णो, पुणोवि णेण चिंतितं- एत्थ जति अण्णं अंबक्खलगादि छुभति तोऽवि द्यैवैद्य मिण्ठादीनां णस्सति, ताहे तइयो तिभागो दिण्णो, ततो तस्स तेण दव्वसुद्धण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण भावेणं (11) सम्यदेवाउए णिबद्धे, ताधे माता से जाणति-जिमिओ, पुणरवि भरितं, अतीव रंकत्तणेण भरितं पोटें, ताधे रत्तिं विसूइयाए मतो क्त्वलाभः। भुञ्जन्ति, तत्सत्यं भणन्ति, चिन्तयता जातिः स्मृता, प्रत्येकबुद्धो जातः, अध्ययनं भाषते, इन्द्रनागेन अर्हत्ता वृत्ता, सिद्धश्च / एवं बालतपसा सामायिकं लब्धं तेन 8 3 / दानेन, यथा- एकस्या वत्सपाल्याः पुत्रः, लोकेनोत्सवे पायसमुपस्कृतम्, तत्रासन्नगृहे दारकरूपाणि पश्यति पायसं जिमन्ति, तदा स मातरं भणति- ममापि पायसं पच, तदा नास्तीति साऽधृत्या प्ररुदिता, ताः सख्यः पृच्छन्ति, निर्बन्धे कथितम्, ताभिरनुकम्पया अन्ययाऽपि अन्ययाऽपि आनीतं क्षीरं शालयस्तन्दुलाच, तदा स्थविरया पायसं पक्वम्, ततः तस्मै दारकाय स्नाताय घृतमधुसंयुक्तेन पायसेन स्थालो भृत्वोपस्थापितः, साधुश्च मासक्षपणपारणाय आगतः, यावत्स्थविराऽन्ताकुला (व्यापृता) तावत्तेन धर्मोऽपि मम भवत्विति तस्य पायसस्य त्रिभागो दत्तः, पुनश्चिन्तितं- अतिस्तोकम, द्वितीयस्त्रिभागो दत्तः, पुनरप्यनेन चिन्तितं- अत्र यद्यन्य-80 दप्यम्लखलादि क्षिप्यते तदपि नश्यति, तदा तृतीयस्त्रिभागो दत्तः, ततस्तस्मात्तेन द्रव्यशुद्धेन दायकशुद्धेन ग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भावेन देवायुर्निबद्धम्, तदा माता तस्य जानाति- जिमितः, पुनरपि भृतः, अतीव रडूतया भृतमुदरम्, तदा रात्री विसूचिकया मृतो * चढेइ /
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy