________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 619 // अच्छावितो, लोगोवि परिणतो, अण्णस्स णिमंतेंतस्सविण गेण्हति, अण्णे भणंति- एसो एगपिंडिओ, तेण तं अट्ठापदंड 0.3 उपोद्घातलद्धं, वाणिएण भणितो- मा अण्णस्स खणं गेण्हेजासि, जाव णगरं गम्मति ताव अहं देमि, गता णगरं, तेण से णियघरे / नियुक्तिः, मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरेणेच्छति, 0.3.7 सप्तम द्वारम् निह्नवताधे जद्दिवसं ते पारणयं तद्दिवसं से लोगो आणेइ भत्तं, एगस्स पडिच्छति, ततो लोगोण याणति-कस्स पडिच्छितंति?, वक्तव्यता। ताधे लोगेण जाणणाणिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगोपविसति, एवं वच्चति कालो।सामी यसमोसरितो, नियुक्तिः 847 अनुकम्पाऽताहे साधूसंदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता-ओयरह, गोतमोय भणितो- मम वयणेणं कामनिर्जराभणेन्जासि-भो अणेगपिडिया! एगपिंडितो ते दट्ठमिच्छति, ताहे गोतमसामिणा भणितोरुट्ठो, तुब्भे अणेगाणि पिंडसताणि चैवैद्य मिण्ठादीनां आहारेह, अहं एगं पिंडं भुंजामि, तो अहं चेव एगपिंडिओ, मुहत्तन्तरस्स उवसंतो चिंतेति-ण एते मुसंवदंति, किह होजा?, (11) सम्यलद्धा सुती, होमि अणेगपिंडितो, जद्दिवसं मम पारणयं तदिवसं अणेगाणि पिंडसताणि कीरंति, एते पुण अकतमकारितं - स्थापितः, लोकोऽपि परिणतः, अन्यस्य निमन्त्रयतोऽपि न गृह्णाति, अन्ये भणन्ति- एष एकपिण्डिकः, तेन तत् अर्थात्पदं लब्धम्, वणिजा भणितः- माऽन्यस्य पारणं गृह्णीयाः, यावन्नगरं गम्यते तावदहं दास्यामि, गता नगरम्, तेन तस्य निजगृहे मठः कृतः, तदा शीर्षं मुण्डयति काषायिकाणि च चीवराणि गृह्णाति, तदा विख्यातो जने जातः, तदा तस्यापि गृहे नेच्छति, तदा यस्मिन् दिवसे तस्य पारणं तस्मिन् दिवसे तस्य लोक आनयति भक्तम्, एकस्य प्रतीच्छति, ततो लोको न जानाति- कस्य प्रतीष्टमिति, तदा लोकेन ज्ञापनानिमित्त भेरी कृता, यो ददाति स ताडयति, तदा लोकः प्रविशति, एवं व्रजति कालः / स्वामी च समवसृतः, तदा साधवः संदिशन्तो | भणिताः- मुहर्तं तिष्ठत, अनेषणा, तस्मिन् जिमिते भणिताः- अवतरत, गौतमश्च भणितो- मम वचनेन भणे:- भो अनेकपिण्डिक! एकपिण्डिकस्त्वां द्रष्टमिच्छति // 619 // तदा गौतमस्वामिना भणितो रुष्टः, यूयमनेकानि पिण्डशतान्याहारयत, अहमेकं पिण्डं भुजे, ततोऽहमेवैकपिण्डिकः, मुहूर्तान्तरेणोपशान्तश्चिन्तयति- नैते मृषा वदन्ति, कथं भवेत्?, लब्धा श्रुतिः, भवाम्यनेकपिण्डिको, यद्दिवसे मम पारणं तद्दिवसेऽनेकानि पिण्डशतानि क्रियन्ते, एते पुनरकृतमकारितं * अहापदं (प्र०)। क्त्वलाभः।