________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ ||618 // एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता वुत्ता- पव्वयाहि, ताहे सो राया तज्जितो, तेण | 0.3 उपोद्घातपडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिज्जराए मेण्ठस्स // 2 // बालतवेणवसंतपुरं नगरं, तत्थ सिट्ठिघरं नियुक्तिः, 0.3.7 सप्तममारिए उच्छादितं, इंदणागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सव्वाणि मताणि पेच्छति, द्वारम् निह्नवबारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि णगरे कप्परेण भिक्खं हिंडति, लोगो ते देइ वक्तव्यता। सदेसभूतपुव्वोत्तिकाउं, एवं सो संवड्डइ / इतो य एगो सत्थवाहो रायगिहं जाउकामो घोसणं घोसावेति, तेण सुतं, सत्थेण समं नियुक्ति: 847 अनुकम्पा:पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ण जिण्णो, बितियदिवसे अच्छति, सत्थवाहेण दिट्ठो, चिंतेति- Yणं कामनिर्जराएस उववासिओ, सोय अव्वत्तलिंगो, बितियदिवसे हिंडंतस्स सेट्टिणा बहुं णिद्धंच दिण्णं, सोतेण दुवे दिवसा अजिण्णएण चैवैद्य मिण्ठादीनां अच्छति, सत्थवाहो जाणति- एस छ?ण्णकालिओ, तस्स सद्धा जाता, सो ततियदिवसे हिंडतो सत्थवाहेण सहावितो, (11) सम्यकीसऽसि कल्लंणागतो?, तुण्हिक्को अच्छति, जाणइ, जधा- छठे कतेल्लयं, ताहे से दिण्णं, तेणवि अण्णेवि दो दिवसे क्त्वलाभः। एवं भणिता तदा व्यलीका जाता, तदा स स्वकीयं रूपं दर्शयति, प्रज्ञाप्योक्ता- प्रव्रज, तदा स राजा तर्जितः, तेन प्रतिपन्ना, सत्कारेण निष्क्रान्ता, देवलोकं गता छ एवमकामनिर्जरया मेण्ठस्य // 2 // बालतपसा- वसन्तपुरं नगरम्, तत्र श्रेष्ठिगृहम, मार्योत्सादितम्, इन्द्रनागो नाम दारकः, स छुटितः, बुभुक्षितो ग्लानः पानीयं मार्गयति, यावत्सर्वान् मृतान् पश्यति, द्वारमपि लोकेन कण्टकैराच्छादितम्, तदा स शून्यच्छिद्रेण निर्गत्य तस्मिन्नगरे कपरण भिक्षां हिण्डते, लोकस्तस्मै ददाति स्वदेशे 3 भूतपूर्व इतिकृत्वा, एवं स संवर्धते / इतश्चैकः सार्थवाहो राजगृहं यातुकामो घोषणां घोषयति, तेन श्रुतम्, सार्थेन समं प्रस्थितः, तत्र सार्थे तेन कूरो लब्धः, स जिमितः, 8न जीर्णः, द्वितीयदिवसे तिष्ठति, सार्थवाहेन दृष्टः, चिन्तयति- नूनमेष उपोषितः, स चाव्यक्तलिङ्गो, द्वितीयदिवसे हिण्डमानाय श्रेष्ठिना बहु स्निग्धं च दत्तम्, स तेन द्वौ8 // 618 // दिवसौ अजीर्णेन तिष्ठति, सार्थवाहो जानाति- एष षष्ठान्नकालिकः, तस्य श्रद्धा जाता, स तृतीयदिवसे हिण्डमानः सार्थवाहेन शब्दितः, किमासी: कल्ये नागतः?, तूष्णीकस्तिष्ठति, जानाति, यथा-षष्ठं कृतम्, तदा तस्मै दत्तम्, तेनाप्यन्यावपि द्वौ दिवसौ सत्कारेण दीक्षाग्रहणाय।