SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 617 // पारमतीतुकामो, धुवं तुम भंड गहीउकामो॥१॥सो भणति- चिरसंथुतो बालि! असंथुएणं, मेल्हे पिया ताव धुओऽधुवेणं / जाणेमि 0.3 उपोद्घाततुज्झ प्पयइस्सभावं, अण्णो णरो को तुह विस्ससेज्जा? ॥१॥सा भणति- किं जाहि?, सो भणति- जहा ते सो मारावितो एवं नियुक्तिः, ममंपि कहंचि मारेहिसि / इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सड्डो, सो भणति- जति नमोक्कारं करेसि तो देमि, सो 0.3.7 सप्तम द्वारम् निह्नवउदगस्स अट्ठा गतो, जाव तंमि एते चेव सो णमोक्कार करेंतो चेव कालगतो, वाणमंतरो जातो, सड्डोवि आरक्खियपुरिसेहि वक्तव्यता। गहितो, सो देवो ओहिं पयुंजति, पेच्छति सरीरगं सहूं च बद्धं, ताहे सो सिलं विउव्वित्ता मोएति, तं च पेच्छंति सरथंभे नियुक्ति: 847 अनुकम्पाऊणिलुक्कं, ताहे से घिणा उप्पण्णा, सियालरूवं विउव्वित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव णदीतो मच्छो कामनिर्जराउच्छलिऊण तडे पडितो, ततो सो मंसपेसिं मोत्तूण मच्छस्स पधावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिता, ताहे द्यैवैद्य मिण्ठादीनां सियालोझायति, ताए भण्णति-मंसपेसी परिचज्ज मच्छं पेच्छसि जंबुआ!।चुक्को मंसंच मच्छंच कलुणं झायसि कोण्हुआ!॥ (11) सम्य१॥ तेण भण्णति- 'पत्तपुडपडिच्छण्णे! जणयस्स अयसकारिए! / चुक्ता पत्तिं च जारं च कलुणं झायसि बंधकी! / / 2 // क्त्वलाभः। पारमतिगन्तुकामो, ध्रुवं त्वं भाण्डं ग्रहीतुकामः // 1 // स भणति-चिरसंस्तुतो बाले! असंस्तुतेन, त्यजसि प्रियं तावत् ध्रुवोऽध्रुवेन / जानामि तव प्रकृतिस्वभावमन्यो नरः कस्त्वयि विश्वस्यात् ? // 1 // सा भणति- किं यासि?, स भणति- यथा त्वया स मारितः एवं मामपि कथश्चिन्मारयिष्यसीति / इतरोऽपि तत्र विद्ध उदकं मार्गयति, तत्रैकः श्राद्धः, स भणति- यदि नमस्कारं करोषि तदा ददामि, स उदकार्थं गतः, यावत्तस्मिन्नागच्छति चैव स नमस्कारं कुर्वन्नेव कालगतः, व्यन्तरो जातः, श्राद्धोऽप्यारक्षकपुरुषैर्गृहीतः, स देवोऽवधिं प्रयुनक्ति, पश्यति शरीरं श्राद्धं च बद्धम्, तदा स शिलां विकुळ मोचयति, तां च पश्यति शरस्तम्बे निलीनाम्, तदा तस्य ल घृणोत्पन्ना, शृगालरूपं विकुळ गृहीतमांसपेशीक उदकतीरेण व्यतिव्रजति यावत्रद्या मत्स्य उच्छल्य तटे पतितः, ततः स मांसपेशी मुक्त्वा मत्स्याय प्रधावितः, स // 617 // पानीये पतितः, मांसपेश्यपि श्येनेन गृहीता, तदा शृगालो ध्यायति, तया भण्यते- मांसपेशी परित्यज्य मत्स्यं प्रार्थयसे जम्बूक! / भ्रष्टो मांसाच मत्स्याच करुणं ध्यायसि जम्बूक! // 1 // तेन भण्यते- पत्रपुटप्रतिच्छन्ने! जनकस्य अयशस्कारिके? / भ्रष्टा पत्युश्च जाराच्च करुणं ध्यायसि पुंश्चलि? // 2 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy