SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 634 // उत्कृष्टस्थितिकालः,जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्तम्, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तरमेवा 0.3 उपोद्घातऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तौहूर्तिक एव, नियमितप्राणातिपातादिनिवृत्तिरूपत्वात्, उपयोगा-3 नियुक्तिः, 0.3.7 सप्तमपेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः॥८४९ // द्वारम् ॥अधुना कइत्ति द्वारं व्याख्यायते द्वारम् निहवकतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानांप्रतिपत्तारःप्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपद्यमानकेभ्यः वक्तव्यता। नियुक्तिः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाह 849-852 नि०-सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ।सेढीअसंखभागो सुए सहस्सग्गसो विरई॥८५०॥ सम्यक्त्वसम्यक्त्वदेशविरताःप्राणिनः क्षेत्रपलितस्यासङ्घयेयभागमात्रा एव, इयं भावना-क्षेत्रपलितासङ्गन्येयभागे यावन्तः प्रदेशास्ता स्थितिः, प्रतिपत्तृवन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिपत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः प्रतिपन्नप्रतिसम्यक्त्वप्रतिपत्तारोऽसङ्खयेयगुणा इति, जघन्यतस्त्वेको द्वौ वेति / सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्रीकृतलोकैक- पतिताना मल्पबहुत्वं प्रदेशनिर्वृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्खयेयभाग इति, तस्याः खल्वसङ्खयेयभागे यावन्तः प्रदेशास्तावन्त तत्सङ्कया। एव एकदोत्कृष्टतः सामान्यश्रुते- अक्षरात्मके सम्यग्मिथ्यात्वानुगते विचार्ये प्रतिपत्तारो भवन्तीति हृदयम्, जघन्यतस्त्वेको द्वौ वेति / सहस्सग्गसो विरई सहस्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः॥ 850 // प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाह नि०-सम्मत्तदेसविरया पडिवन्ना संपई असंखेजा। संखेज्जा य चरित्ते तीसुवि पडिया अणंतगुणा // 851 // नि०-सुय पडिवन्ना संपई पयरस्स असंखभागमेत्ता उ।सेसा संसारत्था सुयपरिवडिया हु ते सव्वे // 852 // // 634 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy