SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 610 // मिति गाथार्थः / अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याह 0.3 उपोद्घातनि०- अणुकंपऽकामणिज्जर बालतवे दाणविणयविन्भंगे। संयोगविप्पओगे वसणूसवइटिसक्कारे // 845 // नियुक्तिः, नि०- वेल्जे मेंठे तह इंदणाग कयउण्ण पुप्फसालसुए। सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते / / 846 // 40.3.7 सप्तम द्वारम् निह्नव__ अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनाग विशेषितव्या, वक्तव्यता। ल हेतुदृष्टान्तान्यत्वं तु प्रतिप्रयोगं भणिष्यामः- अकामनिर्जरावान् जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वान्मिण्ठवत्, नियुक्तिः 845-846 बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानत्वात् कृतपुण्यकवत्, आराधितविनयत्वात् पुष्पशालसुतवत्, अनुकम्पाऽअवाप्तविभङ्गज्ञानत्वात् तापसशिवराजऋषिवत्, दृष्टद्रव्यसंयोगविप्रयोगत्वात् मथुराद्वयवासिवणिग्द्वयवत्, अनुभूतव्यसनत्वाद् कामनिर्जरा द्यैवैद्यभ्रातृद्वयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत्, अनुभूतोत्सवत्वादाभीरवत्, दृष्टमहर्द्धिक- मिण्ठादीनां त्वाद्दशार्णभद्रराजवत्, सत्कारकाशिणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्, इयमक्षरगमनिका, साम्प्रतमुदाहरणानि प्रदर्श्यन्ते- (11) सम्यबारवतीए कण्हस्स वासुदेवस्स दो वेज्जा- धन्नंतरी वैतरणी य, धन्वंतरी अभविओ, वेतरणी भविओ, सो साधूण गिलाणाणं क्त्वलाभः। पिएण साहति,जंजस्स कायव्वंतंतस्स फासुएण पडोआरेण साहति, जति से अप्पणो अत्थि ओसधाणि तो देति, धण्णंतरी पुण जाणि सावजाणि ताणि साहति असाधुपाओग्गाणि, ततो साहुणो भणंति-अम्हं कतो एताणि?,सो भणति-ण मए द्वारिकायां कृष्णस्य वासुदेवस्य द्वौ वैद्यौ- धन्वन्तरी वैतरणिश्च, धन्वन्तर्यभव्यो, वैतरणिर्भव्यः, स साधुभ्यो ग्लानेभ्यः प्रीत्या कथयति, यद्यस्य कर्त्तव्यं तत्तस्मै // 610 // प्रासुकेन प्रतीकारेण कथयति, यदि तस्यात्मनोऽस्ति (सन्ति) औषधानि तदा ददाति, धन्वन्तरी पुनर्यानि सावधानि तानि कथयति असाधुप्रायोग्याणि, ततः साधवो भणन्ति- अस्माकं कुत एतानि?, स भणति- न मया 2
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy