SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 609 // आह च 0.3 उपोद्घातनि०- जाणावरणपहरणे जुद्धे कुसलत्तणंचणीति य / दक्खत्तं ववसाओ सरीरमारोग्गया चेव // 843 // | नियुक्तिः, 0.3.7 सप्तमयानं हस्त्यादि, आवरणं- कवचादि, प्रहरणं-खड्गादि, यानावरणप्रहरणानि, युद्धे कुशलत्वं च- सम्यग् ज्ञानमित्यर्थः, द्वारम् निह्नवनीतिश्च निर्गमप्रवेशरूपा दक्षत्वं आशुकारित्वं व्यवसायः शौर्यं शरीरं अविकलं आरोग्यता, व्याधिवियुक्तता चैवेति / एतावद्गुण- वक्तव्यता। सामग्यविकल एव योधो जयश्रियमाप्नोतीति दृष्टान्तः, दार्टान्तिकयोजना त्वियं- जीवो जोहो जाणं वयाणि आवरणमुत्तमा 8 नियुक्तिः 843-844 खंती। झाणं पहरणमिट्ठ गीयत्थत्तं च कोसल्लं॥१॥ दव्वाइजहोवायाणुरूवपडिवत्तिवत्तिया णीति / दक्खत्तं किरियाणं जकरणमहीण धर्मकरणे उपकालंमि॥२॥ करणं सहणं च तवोवसग्गदुग्गावती' ववसाओ। एतेहिं सुणिरोगो कम्मरिउ जिणति सव्वेहिं॥३॥ विजित्य च देशः, आल स्याद्याः (13) समग्रसामायिकश्रियमासादयतीति गाथार्थः // 843 // अथवाऽनेन प्रकारेणाऽऽसाद्यत इति श्रुतिविघ्नाः। नि०- दिढे सुएऽणुभूए कम्माण खए कए उवसमे अ। मणवयणकायजोगे अपसत्थे लब्भए बोही॥ 844 // दृष्टे भगवतःप्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवदर्शनादवाप्तमिति, कथानकं चाधः कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कलचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयम्, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाक्काययोगेच प्रशस्ते लभ्यते बोधिः, सामायिकमनर्थान्तर-2 // 609 // 0जीवो योधो यानं व्रतानि आवरणमुत्तमा क्षान्तिः। ध्यानं प्रहरणमिष्टं गीतार्थत्वं च कौशल्यम्॥ 1 // द्रव्यादियथोपायानुरूपप्रतिपत्तिवर्त्तिता नीतिः। दक्षत्वं क्रियाणां यत्करणमहीनकाले॥ 2 // करणं सहनं च तपसः उपसर्गदुर्गापत्तौ व्यवसायः। एतैः सुनीरोगः कर्मरिपुं जयति सर्वैः // 3 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy