SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 0.3.7 सप्तम श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 608 // कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषत्वं लभते जीवो यदि यदृच्छया, कुशलपक्षकारी पुनः सुखेन मृत्वा | 0.3 उपोद्घातसुखेनैव लभत इति गाथार्थः॥ नियुक्तिः, नि०-तंतह दुल्लहलंभं विजुलयाचंचलं माणुसत्तं / लभ्रूण जोपमायइ सो कापुरिसोन सप्पुरिसो॥८४०॥ द्वारम् निह्नवतत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः प्रमाद्यति प्रमादं करोति स कापुरुषो न सत्पुरुष इति गाथार्थः॥ इत्यलंड वक्तव्यता। नियुक्तिः प्रसङ्गेन, प्रकृतं प्रस्तुमः- यथैभिर्दशभिदृष्टान्तैर्मानुष्यं दुर्लभं तथाऽऽर्यक्षेत्रादीन्यपिस्थानानि, ततश्च सामायिकमपि दुष्प्राप-8 840-842 मिति, अथवा मानुष्ये लब्धेऽप्येभिः कारणैर्दुर्लभं सामायिकमिति प्रतिपादयन्नाह धर्मकरणे उपनि०-आलस्स मोहऽवण्णा थंभा कोहा पमाय किवणत्ता। भयसोगा अण्णाणा वक्खेव कुतूहला रमणा / / 841 // देशः, आल स्याद्याः (13) आलस्यान्न साधुसकाशं गच्छति शृणोति वा, मोहाद् गृहकर्तव्यतामूढो वा, अवज्ञातो वा किमेते विजानन्तीति, स्तम्भाद् अतिविघ्नाः। वा जात्याद्यभिमानात् क्रोधाद् वा साधुदर्शनादेव कुप्यति, प्रमादात् वा मद्यादिलक्षणात् कृपणत्वात् वा दातव्यं किञ्चिदिति, भयात् वा नरकादिभयं वर्णयन्तीति, शोकात् वा इष्टवियोगजात् अज्ञानात् कुदृष्टिमोहितः, व्याक्षेपाद् बहुकर्तव्यतामूढः, कुतूहलात् नटादिविषयात्, रमणात् लावकादिखेड्डेनेति गाथार्थः / / 841 // नि०- एतेहिं कारणेहिं लभ्रूण सुदुल्लहपि माणुस्सं। ण लहइ सुतिं हियकरि संसारुत्तारणिं जीवो॥८४२॥ एभिः कारणैः आलस्यादिभिर्लब्ध्वा सुदुर्लभमपि मानुष्यं न लभते श्रुतिं हितकारिणी संसारोत्तारिणी जीव इति गाथार्थः।। व्रतादिसामग्रीयुक्तस्तु कर्मरिपून विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति॥ 0 मणुसयत्तं (प्र०)। // 608 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy