________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ वक्तव्यता। समणाणं अट्ठाए अज्झाइतं वेजसत्थं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छं करेंति, अण्णदा कण्हो 0.3 उपोद्घातवासुदेवो तित्थगरं पुच्छति- एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति?, ताधे सामी साधति- एस धण्णंतरी नियुक्तिः, 0.3.7 सप्तमअप्पतिट्ठाणे णरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीए गंगाए महाणदीए विंझस्स य अंतरा वाणरत्ताए। द्वारम् निह्नवपच्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अण्णया साहुणो सत्थेण समंधाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति- अम्हे पडिच्छामो, सो भणति- मा सव्वे मरामो, वच्चह तुब्भे अहं भत्तं नियुक्तिः 845-846 पच्चक्खामि, ताहे णिब्बंधं काउंसोऽवि लिओ, ण तीरति सल्लंणीणेतु, पच्छा थंडिल्लं पावितो छायं च, तेऽवि गता, ताहे सो अनुकम्पाsवाणरजूहवती तंपदेसं एति जत्थ सोसाधू, जाव पुरिल्लेहिं तं दतॄण किलिकिलाइतं, तो तेण जूहाहिवेण तेसिं किलिकिला कामनिर्जरा द्यैवैद्यइतसई सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दट्ठण ईहापूहा करेंतस्स कहिं मया एरिसो दिट्ठोत्ति?, जाती | मिण्ठादीनां संभरिता, बारवई संभरति, ताहेतं साधुंवंदति, तंच से सल्लं पासति, ताहे तिगिच्छं सव्वं संभरति, ततो सो गिरिं विलग्गिऊण (11) सम्य क्त्वलाभः। = श्रमणानामर्थाय वैद्यकशास्त्रमधीतम्, तौ द्वावपि महारम्भौ महापरिग्रहौ च सर्वस्यां द्वारिकायां चिकित्सां कुरुतः, अन्यदा कृष्णो वासुदेवस्तीर्थकरं पृच्छति- एतौ 8 बहूनां ढङ्कादीनां वधकरणं कृत्वा क्व गमिष्यतः?, तदा स्वामी कथयति- एष धन्वन्तरी अप्रतिष्ठाने नरके उत्पत्स्यते, एष पुनर्वैतरणी कालञ्जरवर्त्तिन्यां (अटव्यां) गङ्गाया महानद्या विन्ध्यस्य चान्तरा वानरतया प्रत्यायास्यति, तदा स वयः प्राप्तः स्वयमेव यूथपतित्वं करिष्यति, तत्रान्यदा साधवः सार्थेन सममागमिष्यन्ति, एकस्य च साधोः पादे शल्यं लगिष्यति, तदा ते भणन्ति- वयं प्रतीक्षामहे, स भणति- मा सर्वे म्रियामहे, व्रजत यूयमहं भक्तं प्रत्याख्यामि, तदा सोऽपि निर्बन्धं कृत्वा स्थितः, न शक्नोति शल्यं निर्गमितुम्, पश्चात् स्थण्डिलं प्रापितः छायांच, तेऽपि गताः, तदा स वानरयूथाधिपतिस्तं प्रदेशमेति यत्र स साधुः, यावत् पौरस्त्यैस्तं दृष्ट्वा किलकिलायितम्, ततस्तेन यूथाधिपेन तेषां किलकिलायितशब्दं श्रुत्वा रुष्टेनागत्य दृष्टः स साधुः, तस्य तं दृष्ट्वा ईहापोहौ कुर्वतः क्व मयेदृशो दृष्ट इति?, जातिः स्मृता, द्वारिका संस्मरति, तदा तं साधु वन्दते, तच्च तस्य शल्यं पश्यति, तदा चिकित्सां सर्वां संस्मरति,ततः स गिरिं विलग्य - // 611 //