________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 601 // पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि आडुआलित्ताणि, तत्थेगा जुण्णथेरी सुप्पं गहाय ते विणिज 0.3 उपोद्घातपुणोऽविय पत्थं पूरेज, अविसा देवप्पसादेण पूरेज्ज ण य माणुसत्तणं३ / जूए जधा एगोराया, तस्स सभा अट्ठखंभसतसंनिविट्ठा नियुक्तिः, जत्थ अत्थायणयं देति, एकेक्को य खंभो अट्ठसयंसिओ, तस्स रण्णो पुत्तो रज्जकंखी चिंतेति-थेरो राया, मारिऊण रज्जं 0.3.7 सप्तम द्वारम् निह्नवगिण्हामि, तं च अमच्चेण णायं, तेण रण्णो सिटुं, ततो राया तं पुत्तं भणति- अम्ह जो ण सहइ अणुक्कम सो जूतं खेल्लति, जति वक्तव्यता। जिणति रज्जं से दिजति, कह पुण जिणियव्वं?, तुज्झ एगो आओ, अवसेसा अहं आया, जति तुमं एगेण आएण नियुक्ति: 832 मानुष्यार्यअट्ठसतस्स खंभाणं एक्केवं अंसियं अट्ठसते वारा जिणासि तो तुज्झ रज्जं, अवि य देवताविभासा 4 / रतणे त्ति, जहा एगो क्षेत्रादिवाणियओ बुड्डो, रयणाणि से अत्थि, तत्थ य महे महे अण्णे वाणियया कोडिपडागाओ उन्भेंति, सोण उब्भवेति, तस्स दुर्लभत्वे चोल्लकादिपुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेन्ता, ते यह दृष्टान्ताः, वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेति, लहुं रयणाणि आणेह, पिण्डितानि, तत्र प्रस्थः सर्षपाणां क्षिप्तः, तानि सर्वाणि मिश्रितानि (विलोडितानि) तत्रैका जीर्णस्थविरा सूपं गृहीत्वा तानि उच्चिनुयात् पुनरपि च पूरयेत्प्रस्थम्, अपि सा देवप्रसादेन पूरयेत् न च मानुष्यं 3 / 'द्यूत' यथा एको राजा, तस्य सभाऽष्टोत्तरस्तम्भशतसन्निविष्टा यत्रास्थानिकां ददाति, एकैकश्च स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकासी चिन्तयति- वृद्धो राजा, मारयित्वा राज्यं गृह्णामि, तच्चामात्येन ज्ञातम्, येन राज्ञे शिष्टम्, ततो राजा तं पुत्रं भणति- अस्माकं यो न सहतेऽनुक्रमं स द्यूतं क्रीडति, यदि जयति राज्यं तस्मै दीयते, कथं पुनर्जेतव्यं?, तवैक आयः अवशेषा अस्माकमायाः, यदि त्वमेकेनायेनाष्टशतस्य स्तम्भानामेकैकमसिमष्टशतवारान् जयसि तदा तव राज्यम्, अपिच देवताविभाषा 4 / 'रत्नानी'ति, यथैको वणिक् वृद्धः, रत्नानि तस्य सन्ति, तत्र च महे महेऽन्ये वणिजः कोटीपताका उच्छूयन्ति, स नोच्छ्यति, तस्य पुत्रैः स्थविरे प्रोषिते तानि रत्नानि देशीयवणिजा हस्ते विक्रीतानि, वरं वयमपि कोटीपताका उच्छ्रयन्तः, ते च वणिजः समन्ततः प्रतिगताः पारसकूलादीनि (स्थानानि), स्थविर आगतः, श्रुतं यथा विक्रीतानि, तान् निर्भर्त्सयति, लघु रत्नानि आनयत, - युगदृष्टान्तो गाथाभिः। // 601 //