SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 600 / करचोल्लए घरे घरे जाव सव्वंमि भरहे, जाधे णिट्ठितं होज्जा ताहे पुणोवि तुब्भ घरे आढवेऊण भुंजामि, राया भणति-किं ते एतेण?, देसं ते देमि, तो सुहं छत्तछायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणति- किं मम एद्दहेण आहट्टेण?, ताहे सो दिण्णो चोल्लगो, ततो पढमदिवसे राइणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सव्वेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य णगरे अणेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंत कहिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अविसो वच्चेज अंतंण य माणुसत्तणातो भट्ठो पुणो माणुसत्तणं लहइ?, पासग त्ति, चाणक्कस्स सुवण्णं नत्थि, ताधे केण उवाएण विढविज्ज सुवण्णं?, ताधे जंतपासया कता, केइ भणंति- वरदिण्णगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीणारथालं भरियं, सो भणति- जाति ममं कोइ जिणति सो थालं गेण्हतु, अह अहं जिणामि तो एगंदीणारं जिणामि, तस्स इच्छाए जंतं पडति अतोण तीरइ जिणितुं, जहा सोण जिप्पड़ एवं माणुसलंभोऽवि, अवि णाम सो जिप्पेज ण य माणुसातो भट्ठो पुण माणुसत्तणं 2 / धण्णे त्ति जत्तियाणि भरहे धण्णाणि ताणि सव्वाणि करभोजनं (करतया यद्भोजनं) गृहे गृहे यावत् सर्वस्मिन् भरते, यदा निष्ठितं भवेत्तदा पुनरपि तव गृहादारभ्य भुञ्ज, राजा भणति- किं ते एतेन?, देशं तुभ्यं ददामि, ततः सुखं छत्रच्छायायां वरहस्तिस्कन्धगतो हिण्डिष्यसे, स भणति- किं ममैतावता आडम्बरेण (उपाधिना)?, तदा तत्तस्मै दत्तं (कर) भोजनम्, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलं दीनारश्च दत्तः, एवं स परिपाट्या सर्वेषु राजकुलेषु द्वात्रिंशति वरराज्यसहस्रेषु तेषां च ये भोजिकाः (ग्रामाधिपतयः), तत्र च नगरेऽनेकाः कुलकोट्यः, नगरस्यैव स कदाऽन्तं करिष्यति?, तदा ग्रामेषु तदा पुनर्भरतवर्षस्य, अपि स व्रजेदन्तं न च मानुष्याद्भष्टः पुनर्मानुष्यं लभते 1 / 'पाशक' इति, | चाणक्यस्य सुवर्ण नास्ति, तदा केनोपायेन उपार्जयामि सुवर्ण?, तदा यन्त्रपाशकाः कृताः, केचिद्भणन्ति- वरदत्ताः, तत एको दक्षः पुरुषः शिक्षितः, दीनारस्थालं भृतम्, स भणति- यदि मां कोऽपि जयति स स्थालं गृह्णातु, अथाह जयामि तदैकं दीनारं जयामि, तस्येच्छया यन्त्र पतति अतो न शक्यते जेतुम्, यथा स न जीयते एवं मानुष्यलाभोऽपि, अपि नाम स जीयेत न च मानुष्यादृष्टः पुनर्मानुष्यं 2 / धान्यानी'ति, यावन्ति भरते धान्यानि तानि सर्वाणि - 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तम| द्वारम् निह्नव वक्तव्यता। नियुक्ति: 832 मानुष्यार्यक्षेत्रादिदुर्लभत्वे चोल्लकादिदृष्टान्ता:, युगदृष्टान्तो गाथाभिः। // 600 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy