________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 599 // नि०- चोल्लग पासग धण्णे जूए रयणे य सुमिण चक्के य। चम्मजुगे परमाणू दस दिट्ठन्ता मणुयलंभे // 832 // 0.3 उपोद्घातमानुष्यं मनुजत्वं क्षेत्रं आर्य जातिः मातृसमुत्था कुलं पितृसमुत्थं रूपं अन्यूनाङ्गता आरोग्यं रोगाभावः आयुष्कं जीवितं बुद्धिः नियुक्तिः, 0.3.7 सप्तमपरलोकप्रवणा श्रवणं धर्मसम्बद्धं अवग्रहः तदवधारणं अथवा श्रवणावग्रहो- यत्यवग्रहः श्रद्धा रुचिः संयमश्च अनवद्यानुष्ठान द्वारम् निड्सवलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभ इति गाथार्थः॥ 832 // अथ चैतानि वक्तव्यता। नियुक्तिः 832 दुर्लभानि- इन्द्रियलब्धिः पञ्चेन्द्रियलब्धिरित्यर्थः, निर्वर्तना च इन्द्रियाणामेव, पर्याप्तिः-स्वविषयग्रहणसामर्थ्यलक्षणा, निरुवहत मानुष्यार्यत्ति निरुपहतेन्द्रियता, क्षेमं विषयस्य ध्रातं सुभिक्षं आरोग्यं नीरोगता श्रद्धा भक्तिः ग्राहकः गुरुः उपयोगः श्रोतुस्तदभिमुखता क्षेत्रादिअट्ठो य त्ति अर्थित्वं च धर्म इति गाथार्थः॥ भिन्नकर्तृकी किलेयम् / जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते, दुर्लभत्वे चोल्लकादिबह्वन्तरायान्तरितत्वात्, ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोल्लकभोजनवत्, अत्र कथानकं-बभदत्तस्स एगो कप्पडिओ दृष्टान्ता:, ओलग्गओ, बहुसु आवतीसु अवत्थासु य सव्वत्थ सहायो आसि, सो य रज्जं पत्तो, बारससंवच्छरिओ अभिसेओ कओ, युगदृष्टान्तो गाथाभिः। कप्पडिओतत्थ अल्लियावंपिण लहति, ततोऽणेण उवाओ चिन्तितो, उवाहणाओधए बंधिऊण धयवाहएहिं समंपधावितो, रण्णा दिट्ठो, उत्तिणेणं अवगूहितो, अण्णे भणंति- तेण दारवाले सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्ठण संभंतो, इमो सो वराओ मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताधे भणति- किं देमि त्ति?, सो भणति- देह ®भावना (प्र०)10 ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगकः, बह्वीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशवार्षिकोऽभिषेकः कृतः, कार्पटिकस्तत्र प्रवेशमपि न लभते, ततोऽनेनोपायश्चिन्तितः, उपानहो ध्वजे बद्धा ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, उत्तीर्णेनावगूढः, अन्ये भणन्ति- तेन 3 द्वारपालान् सेवमानेन द्वादशे संवत्सरे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराको मम सुखदुःख सहायकः, अधुना करोमि वृत्तिम्, तदा भणति-किं ददामीति, स भणति- देहि . // 599