SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 602 // ताहेते सव्वतो हिंडितुमारद्धा, किं ते सव्वरयणाणि पिंडिज्ज?,अविय देवप्पभावेण विभासा५।सुविणएत्ति-एगेण कप्पडिएण 0.3 उपोद्धातसुमिणएचंदो गिलितो, कप्पडियाण कथितं, ते भणंति-संपुण्णचंदमंडलसरिसंपोवलियंलभिहिसि,लद्धा घरच्छादणियाए, नियुक्तिः, अण्णेणवि दिट्ठो, सो ण्हाइऊण पुप्फफलाणि गहाय सुविणपाढगस्स कथेति, तेण भणितं- राया भविस्ससि / इत्तो या 0.3.7 सप्तम द्वारम् निह्नवसत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य णिव्विणो अच्छति, जाव आसो अधियासितो आगतो, तेण तं दट्ठण हेसितं वक्तव्यता। पदक्खिणीकतो य, ततो विलइओ पुढे, एव सो राया जातो, ताहे सो कप्पडिओ तं सुणेति, जधा- तेणऽवि दिट्ठो एरिसो नियुक्ति: 832 मानुष्यार्यसुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति-वच्चामि जत्थ गोरसोतं पिबेत्ता सुवामि, जाव पुणोतं चेव।। क्षेत्रादिसुमिणं पेच्छामि, अत्थि पुण सो पेच्छेज्जा?, अवि य सोण माणुसातो 6 / चक्क त्ति दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स दुर्लभत्वे चोल्लकादिइट्ठाणं वराणं देवीणं बावीसं पुत्ता, अण्णे भणंति- एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अण्णा एक्का अमञ्चधूया, सा दृष्टान्ताः, परं परिणितेण दिटेल्लिया, सा अण्णता कताइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति?, तेहिं भणितं- युगदृष्टान्तो तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते सर्वरत्नानि पिण्डयेयुः?, अपि च देवप्रभावेण विभाषा 5 / स्वप्नक इति, एकेन कार्पटिकेन स्वप्ने चन्द्रो गिलितः, गाथाभिः। कार्पटिकेभ्यः कथितम्, ते भणन्ति- संपूर्णचन्द्रमण्डलसदृशीं पोलिका लप्स्यसे, लब्धा गृहच्छादनिक्या, अन्येनापि दृष्टः, सस्नात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति, तेन भणितं- राजा भविष्यसि / इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विण्णस्तिष्ठति, यावदश्वोऽध्यासितः (ऽधिवासितः) आगतः, तेन तं दृष्ट्वा 8 8 हेषितं प्रदक्षिणीकृतश्च, ततो विलगितः पृष्ठे एवं स राजा जातः, तदा स कार्पटिकस्तत् शृणोति, यथा- तेनापि दृष्ट ईदृशः स्वप्नः, स त्वादेशफलेन किल राजा जातः, स च चिन्तयति-व्रजामि यत्र गोरसस्तं पीत्वा स्वपिमि, यावत्पुनस्तमेव स्वप्नं प्रेक्षयिष्ये, अस्ति पुनः स प्रेक्षेत?, अपि च स न मानुष्यात् 6 / चक्रमिति द्वारम् , इन्द्रपुर // 602 // नगरम्, इन्द्रदत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति एकस्या एव देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्या एकाऽमात्यदुहिता, सा परं परिणयता दृष्टा, साऽन्यदा कदाचित् ऋतुस्नाता सती तिष्ठति, राज्ञा च दृष्टा, कषेति?, तैर्भणितं-,
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy