SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 596 // प्रतिपद्यते, किन्तु पुव्वपडिवण्णए भयण त्ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो 0.3 उपोद्धातभवतीत्यर्थः, सप्तविधत्वं पुनः समुद्धातस्य, यथोक्तं- केवलि कसायमरणे वेदण वेउव्वि तेय आहारे। सत्तविह समुग्घातो पन्नत्तो नियुक्तिः, 0.3.7 सप्तमवीयरागेहिं॥१॥ इह च पूर्वप्रतिपन्नके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भावनीय इति द्वारम् निह्नवगाथार्थः // ८२४॥गतं द्वारद्वयम्, निर्वेष्टनद्वारप्रतिपादनायाह वक्तव्यता। नियुक्तिः नि०-दव्वेण य भावेण य निवितो चउण्हमण्णयरं / नरएसु अणुव्वट्टे दुगंचउक्त्रं सिया उव्वट्टे // 825 // 825-826 द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्चास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशविसङ्गातरूपं भावनिर्वेष्टनं सम्यक्त्वश्रुते क्रोधादिहानिलक्षणम्, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिक चतसृषु व्रतं नरे मिश्रं तिर्यक्षु माप्नोति मोहनीयं तु शेषत्रयमिति, संवेष्टयंस्त्वनन्तानुबन्ध्यादीन्न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति॥द्वारम् // भव्यश्चत्वारि उद्वर्तनाद्वारमधुना नरकेषु अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यर्थः, नरकाद्वेति पाठान्तरम्, दुगं ति आद्यं सामायिकद्विकं / संज्ञयु च्छासकीच। प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उद्वृत्तस्तु स्यात् कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकम्, पूर्वप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः॥ 825 // नि०- तिरिएसु अणुव्वट्टे तिगंचउक्त्रं सिया उ उव्वट्टे / मणुएसु अणुव्वट्टेचउरो ति दुगंतु उव्वट्टे // 826 // तिर्यक्षुगर्भव्युत्क्रान्तिकेषुसंशिष्वनुद्वृत्तः सन् त्रिकं आद्यं सामायिकत्रयमधिकृत्य प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, चउक्कं सिया उ उव्वट्टे उद्वृत्तस्तु मनुष्यादिष्वायातः स्यात् कदाचिच्चतुष्टयं स्यात् त्रिकं स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, (r) केवली कषायो मरणं वेदना वैक्रियं तैजस आहारकः / सप्तविधः समुद्धातः प्रज्ञप्तो वीतरागैः॥ 1 / / // 596 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy