SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 595 // तथाऽपसर्पति वा- नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्, एवं काउलेसा तेउलेसं पप्प, तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प भावार्थस्तु पूर्ववत्, एवं किण्हलेसा नीललेसं पप्प, किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्क लेसं पप्प, एवमेगेगा सव्वाहिं चारिज्जति, ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यलेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्यसञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रम्, शेषं पूर्ववदिति गाथार्थः।। 822 // द्वारम् / साम्प्रतं परिणामद्वारावयवार्थं प्रतिदर्शयन्नाह नि०- वहुंते परिणाम पडिवज्जइ सो चउण्हमण्णयरं / एमेवऽवट्ठियंमिवि हायंति न किंचि पडिवज्जे // 823 // परिणामः- अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स चतुर्णां सम्यक्त्वादिसामायिकानामन्यतरत्, एमेवऽवट्ठियमिवि त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, हायंतिण किंचि पडिवज्जे त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिकं प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः॥ ८२३॥द्वारम् ॥अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽह___ नि०- दुविहाएँ वेयणाए पडिवज्जइ सो चउण्हमण्णयरं। असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा // 824 / / द्विविधायां वेदनायां- सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरतु, प्राक्प्रतिपन्नश्च भवति, असमोहतोऽवि एमेव त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्धातादिना सप्तविधे न 0 एवं कापोतलेश्या तेजोलेश्यां प्राप्य, तेजोलेश्या पद्मलेश्यां प्राप्य, पद्मलेश्या शुक्ललेश्यां प्राप्य, एवं शुक्ललेश्या पद्मलेश्यां प्राप्य। 0 एवं कृष्णलेश्या नीललेश्यां प्राप्य कृष्णलेश्या कापोतलेश्यां प्राप्य कृष्णलेश्या तेजोलेश्यां प्राप्य, एवं यावत् शुक्ललेश्यां प्राप्य, एवमेकैका सर्वाभिश्चार्यते। 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्तिः 823-824 सम्यक्त्वश्रुते चतसृषु व्रतं नरे| मिश्रं तिर्यक्षु भव्यश्चत्वारि संज्ञयुच्वासकौ च। // 595 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy