SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 594 // गोतमा! किण्णलेस्सा णीललेस्सं पप्प णो तारूवत्ताए जाव परिणमति, से केणटेणं भंते! एवं वुच्चति- किण्हलेस्सा णीललेस्सं पप्प जाव 0.3 उपोद्घातणो परिणमइ?, गोतमा! आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्सा णं सा णो खलु णीललेसा, तत्थ / नियुक्तिः, 0.3.7 सप्तमलगता उसक्कति वा अहिसक्कइ वा, ते तेणटेणं गोतमा! एवं वुच्चति- किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमति, अयमस्यार्थः द्वारम् निह्नव'आगार' इत्यादि, आकार एव भाव आकारभावः, आकारभाव एव आकारभावमात्रम्, मात्रशब्दः खल्वाकारभावव्यति- वक्तव्यता। रिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा 8 नियुक्ति: 822 सम्यक्त्वश्रुते प्रतिरूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमात्रम्, मात्रशब्दो वास्तवपरिणामप्रतिषेधवाचकः, चतसृषु व्रतं नरे अतस्तेन प्रतिभागमात्रेणैव असौ नीललेश्या स्यात्, न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति मिश्र तिर्यक्षु भव्यश्चत्वारि दृष्टान्तः ततश्चस्वरूपेण कृष्णलेश्यैवासौन नीललेश्या, किंतर्हि?, तत्रगतोत्सर्पति, किमुक्तं भवति?- तत्रस्थैव-स्वरूपस्थैव संज्ञयुनीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभावं प्रतिबिम्बभागंवा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः एवं नीललेसा च्छासकौ च। काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सक्कइ वा ओसक्कइ वा अयं भावार्थ:- तत्र गतोत्सर्पति, किमुक्तं भवति?- तत्रस्थैव स्वरूपस्थैवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, - हन्त गौतम! कृष्णलेश्या नीललेश्यां प्राप्य न तद्रूपतया यावत्परिणमति, अथ केनार्थेन भदन्त! एवं प्रोच्यते- कृष्णलेश्या नीललेश्यां प्राप्य यावन्न परिणमति?, गौतम! आकारभावमात्रेण वा तस्याःस्यात् प्रतिभागमात्रेण वा तस्याः स्यात्, कृष्णलेश्या सा, न खलु नीललेश्या सा, तत्र गता अवष्वष्कति वा अभिष्वष्कति वा, // 594 // ॐ तत् तेनार्थेन गौतम! एवमुच्यते- कृष्णलेश्या नीललेश्यां प्राप्य यावन्न परिणमति। 0 एवं नीललेश्या कापोतलेश्यां प्राप्य यावन्नीललेश्या सा न खलु कापोतलेश्या, तत्र गतोत्सर्पति वा अपसर्पति वा।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy