SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 592 // | रिसभणारायं / णाराय अद्धणारायं कीलिया तहय छेवट्ठ॥१॥ रिसभो उ होइ पट्टो वजं पुण कीलिया मुणेयव्वा / उभओमक्कडबंधं णारायं 0.3 उपोद्घाततं वियाणाहि॥२॥इह चेत्थम्भूतास्थिसञ्चयोपमितःशक्तिविशेषः संहननमुच्यतेन त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि नियुक्ति:, 0.3.7 सप्तमप्रथमसंहननयुक्तत्वात् / उक्कोसजहण्णं वज्जिऊण माणं लभे मणुओ त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं- शरीरप्रमाणं लभते द्वारम् निह्नवप्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिकम्, प्राक्प्रतिपन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा वक्तव्यता। नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च-किं जहण्णोगाहणगा पडिवजंति उक्कोसोगाहणगा नियुक्तिः 821 सम्यक्त्वश्रुते अजहण्णुक्कोसोगाहणग त्ति पुच्छा?, गोतमा! णेरइयदेवा ण जहण्णोगाहणगा किंचि पडिवजंति, पुवपडिवण्णगा पुण सिया सम्मत्तसुताण, चतसृष व्रतं नरे ते चेव अजहण्णुक्कोसोगाहणगा उक्कोसोगाहणगा य सम्मत्तसुते पडिवजंति, णो सेसेत्ति / पुव्वपडिवण्णगा दोवि दोण्हं चेव / तिरिएसुल मिश्रं तिर्यक्षु भव्यश्चत्वारि पुच्छा?, गोतमा! एगेंदिया तिसुवि ओगाहणासुण किंचि पडिवजंति, णावि पुवपडिवण्णगा। जहण्णोगाहणगा विगलिंदिया सम्मत्तसुयाणं संज्ञयुपुव्वपडिवण्णगा हवेज्जा ण पडिवज्जमाणगा, अजहण्णुक्कोसोगाहणगा उक्कोसोगाहणगा पुण ण पुव्वपडिवण्णा णावि पडिवज्जमाणगा, च्छासकौ च। सेसतिरिया जहण्णोगाहणगा सम्मत्तसुयाण पुव्वपडिवण्णगा होज्जा णो पडिवज्जमाणगा, अजहन्नुक्कोसोगाहणगा पुण तिण्हं दुहावि संति, ऋषभनाराचम् / नाराचमर्धनाराचं कीलिका तथैव सेवार्तम् // 1 // ऋषभस्तु भवति पट्टो वज्रं पुनः कीलिका ज्ञातव्या। उभयतो मर्कटबन्धो नाराचं तत् विजानीहि / / 20 किं जघन्यावगाहना प्रतिपद्यन्ते उत्कृष्टावगाहनका अजघन्योत्कृष्टावगाहना इति पृच्छा?, गौतम! नैरयिकदेवा न जघन्यावगाहनाः किञ्चित्प्रतिपद्यन्ते, पूर्वप्रतिपन्नकाः पुनः स्युः सम्यक्त्वश्रुतयोः, त एवाजघन्योत्कृष्टावगाहना उत्कृष्टावगाहनाश्च सम्यक्त्वश्रुते प्रतिपद्यन्ते, न शेषे इति / पूर्वप्रतिपन्नका द्वयेऽपि द्वयोरेव। तिर्यक्षु पृच्छा?, गौतम! एकेन्द्रियास्तिसृष्वप्यवगाहनासु न किञ्चित् प्रतिपद्यन्ते, नापि पूर्वप्रतिपन्नाः। जघन्यावगाहना विकलेन्द्रियाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्टावगाहना उत्कृष्टावगाहनाः पुनर्न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानाः, शेषतिर्यचो जघन्यावगाहनाः सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्टावगाहनाः पुनस्त्रयाणां द्विधाऽपि सन्ति, - // 592 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy