________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 591 // पशमिकपरिणामापेक्षया चानाकारोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार:- ऊसरदेसं दबेल्लयं 0.3 उपोद्धातच विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदए उवसमसंमं लहइ जीवो॥१॥अवस्थितपरिणामता चास्य-जंमिच्छस्साणुदओ | नियुक्तिः, 0.3.7 सम्ममण हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं ण वड्डएऽवहितो तेणं॥२॥ दारं / / ओरालिए चउक्कं सम्मसुत विउव्विए भयणं त्ति द्वारम् निह्नवऔदारिके शरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति,सम्यक्त्वश्रुतयोक्रियशरीरे भजना-विकल्पना कार्या, एतदुक्तं भवति- वक्तव्यता। सम्यक्त्वश्रुतयोक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, नियुक्ति: 821 सम्यक्त्वश्रुते विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणोवा, न प्रतिपद्यमानकः, प्रमत्तत्वात्, शेषशरीरविचारो योगद्वारानुसारतोऽनु- चतसृषु व्रतं नरे सरणीय इति गाथार्थः // 820 // द्वारत्रयं गतम्, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह मिश्र तिर्यक्षु भव्यश्चत्वारि नि०- सव्वेसुवि संठाणेसुलहइ एमेव सव्वसंघयणे / उक्कोसजहण्णं वजिऊण माणं लहे मणुओ॥८२१॥दारं॥ संस्थितिः संस्थानं- आकारविशेषलक्षणम्, तच्च षोढा भवति, उक्तं च-समचउरंसे णग्गोहमंडले साइ वामणे खुज्जे / हंडेऽवि च्वासको च। य संठाणे जीवाणं छम्मुणेयव्वा // 1 // तुलं वित्थडबहुलं उस्सेहबहुं च मडहकुटुं च। हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं // 2 // इत्यादि, तत्र सर्वेष्वपि संस्थानेषु लभते प्रतिपद्यते चत्वार्यपि सामायिकानि, प्राक्प्रतिपन्नोऽप्यस्तीत्यध्याहारः, एमेव सव्वसंघयणे त्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट् संहननानि भवन्तीति, उक्तं च-वज्जरिसभणारायं पढमं बितियं च Oऊषरदेशं दग्धं च विध्याति वनदवः प्राप्य। इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः // 1 // 0 यन्मिथ्यात्वस्यानुदयो न हीयते तेन तस्य परिणामः / यत्पुनः सदुपशान्तं न वर्धते अवस्थितस्तेन // 1 // 0 समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुब्जम्। हुण्डमपि च संस्थानानि जीवानां षड् ज्ञातव्यानि // 1 // तुल्यं विस्तारबहुलमुत्सेधबहुलं च मडभकोष्ठं च। अधस्तनकायमडभं सर्वत्रासंस्थितं हुण्डम् // 2 // 0 वज्रर्षभनाराचं प्रथम द्वितीयं च . संजयु // 591 //