________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 590 // श्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गुणपूर्वकत्वात् तदवाप्तेः, 0.3 उपोद्घातस्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य | नियुक्तिः, 0.3.7 सप्तमत्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्वा सह तेन चारित्रं प्रतिपद्यते तीर्थकृद्, उक्तं च-पडिवन्नमि चरित्ते चउणाणी द्वारम् निह्नवजाव छउमत्थो त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः॥ 819 // गतं / / वक्तव्यता। नियुक्तिः 820 द्वारद्वयम्, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽह सम्यक्त्वश्रुते नि०-चउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवज्जे / ओरालिए चउक्कं सम्मसुय विउव्विए भयणा // 820 // चतसृषु व्रतं नरे मिश्रं तिर्यक्षु चत्वार्यपि सामायिकानि सामान्यतः त्रिविधयोगे मनोवाकायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, भव्यश्चत्वारि (ग्रन्थागू 8500) प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि,8 संजयुवैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजस च्छासको च। कार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात्, मनोयोगे केवले न किञ्चित्, तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम्॥ द्वारम् ॥उवओगदुगंमि चउरोपडिवज्जे त्ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव, अत्राह-'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौ 0 प्रतिपन्ने चारित्रे चुतर्ज्ञानी यावच्छद्मस्थः / 8808088888888888888888808080 // 590 //