________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 588 // मिश्र तिर्यक्षु निद्रयारहितः, भावजागरः सम्यग्दृष्टिः, तत्र निद्रया भावतोऽपिच जाग्रत् चतुर्णां सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्न | 0.3 उपोद्घातस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि?- भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु / नियुक्तिः, 0.3.7 सप्तमप्रतिपत्ता भवतीति, निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नौ भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा द्वारम् निह्नवप्रतिपद्यमानको भवति, अलं विस्तरेण / जन्म त्रिविधं- अण्डजपोतजजरायुजभेदभिन्नम्, तत्र यथासङ्ख्यं तिग तिग चउरो भवे वक्तव्यता। नियुक्ति: 817 कमसो त्ति अण्डजा:-हंसादयः त्रयाणांप्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजा:- हस्त्यादयोऽप्येवमेव, सम्यक्त्वश्रुते जरायुजाः- मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोयोरेवमिति गाथार्थः / / 816 // स्थितिद्वारमधुनाऽऽह चतसृषु व्रतं नरे नि०- उक्कोसयट्टितीएपडिवजंते यणत्थि पडिवण्णो। अजहण्णमणुक्कोसे पडिवजंते य पडिवण्णे // 817 // भव्यश्चत्वारि आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थिति वश्चतुर्णामपि सामायिकानां पडिवजंते य णत्थि पडिवण्णोत्ति प्रतिपद्य- संजयुमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्यो च्छासकीच। त्कृष्टस्थितिरेवाजघन्योत्कृष्टः स्थितिशब्दलोपात्, पडिवजंते य पडिवण्णो त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुल्लकभवगत इति, शेषकर्मराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य न तूपात्तकर्मप्रवाहापेक्षयेति, आह च // 588 // भाष्यकार:- ण जहण्णाउठिईए पडिवज्जइ णेव पुव्वपडिवण्णो। सेसे पुव्वपवण्णो देसविरतिवज्जिए होज्ज॥१॥ त्ति गाथार्थः / (r) न जघन्यायुः स्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः। शेषे पूर्वप्रतिपन्नो देशविरतिवर्जिते भवेत् // 1 / /