SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 583 // 2 // तावखेत्त त्ति, ताप:- सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चानियता- जेसिं जत्ता सूरो उदेति तेसिंहवइ पुव्वा। 0.3 उपोद्घाततावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥१॥पण्णवए त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्- पण्णवओ जदभिमुहो सा पुव्वा / / नियुक्तिः, 0.3.7 सप्तम10 सेसिया पदाहिणतो। तस्सेवणुगंतव्वा अग्गेयादी दिसा नियमा॥१॥सप्तमी भावदिक् सा भवत्यष्टादशविधैव, द्वारम् निव वक्तव्यता। दिश्यते अयममुक इति संसारी यया सा भावदिक्, सा चेत्थं भवत्यष्टादशविधा-पुढविजलजलण वाया नियुक्ति: 810 मूला खंधग्गपोरबीया य। बितिचउपंचेंदिय तिरियनारगा देवसंघाया॥१॥ संमुच्छिमकमाकम्मभूमगणरा दिनिक्षेपा, तहऽन्तरद्दीवा। भावदिसा दिस्सइ जं संसारी णिययमेताहिं ॥२॥ति गाथार्थः॥ इह च नामस्थापनाद्रव्य- (18) दिक्षु प्रतिपद्यमानः, दिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र प्रतिपन्नोऽ"क्षेत्रदिशोऽधिकृत्य तावदाह न्यतरस्याम्। नि०- पुव्वाईआसुमहादिसासुपडिवजमाणओ होइ। पुव्वपडिवन्नओ पुण अन्नयरीए दिसाए उ॥८१०॥ पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावगाहनाभावात्, आह च भाष्यकार:- छिण्णावलिरुयगागिइदिसासु सामाइयं ण जंतासु। सुद्धासु णावगाहइ जीवो ताओ 2 // O येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा / तापक्षेत्रदिशः प्रादक्षिण्येन शेषाः अनयोः॥१॥प्रज्ञापको यदभिमुखः सा पूर्वा शेषाः प्रदक्षिणतः। तस्या एवानुगन्तव्या आग्नेय्याद्या दिशो नियमात्॥१॥ 0 पृथ्वीजलज्वलनवातामूलानि स्कन्धानपर्वबीजानि च। द्वित्रिचतुष्पञ्चेन्द्रियाः तिर्यञ्चों नारका देवसंघाताः // 1 // 5 // संमूर्छजकर्माकर्मभूमिकनरास्तथान्तरद्वीपाः। भावदिक् दिश्यते यत् संसारी नियतमेताभिः / / 2 / / 0 छिन्नावलीरुचकाकृतिदिक्षु सामायिकं न यस्मात्तासु। शुद्धासु नावगाहते जीवः ताः
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy