SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 582 // इत्यलं प्रसङ्गेनेति गाथार्थः॥ द्वारं / साम्प्रतं दिग्द्वारावयवार्थाभिधित्सया दिक्स्वरूपप्रतिपादनयाह 0.3 उपोद्धातनि०- नाम ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए। सत्तमिया भावदिसासा होअट्ठारसविहाउ॥८०९॥ दारं॥ नियुक्तिः, 0.3.7 सप्तमनामस्थापने सुगमे दविए त्ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभं द्रव्यम्, तत्रैकैकः द्वारम् निह्नव वक्तव्यता। प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकार:- तेरस नियुक्तिः 809 पदेसियं खलु तावतिएसुंभवे पदेसेसुं। जंदव्वं ओगाढं जहण्णगं तं दसदिसागं॥१॥अस्य चेयंस्थापनेति, उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, खेत्तदिस त्ति क्षेत्रदिक्, साचानेकभेदा मेरुमध्याष्टप्रादेशिकरुचका बहियादिव्युत्तरश्रेण्या शकटोर्द्धि- (18) दिक्षु प्रतिपद्यमानः, 000_संस्थानाश्चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एकप्रदेशिकाश्छिन्नावलिसंस्थानाश्चतस्र एव विदिशः प्रतिपन्नोऽ"ऊर्ध्वं चतुःप्रदेशिकचतुरस्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च- अट्ठपदेसो रुयगो तिरियं / न्यतरस्याम्। लोगस्स मज्झयारंमि / एस पभवो दिसाणं एसेव भवे अणुदिसाणं // 1 // दुपदेसादिदुरुत्तर एकपदेसा अणुत्तरा चेव / चउरोल चउरो य दिसा चउरादि अणुत्तरा दोण्णि // 2 // सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि / मुत्तावली य चउरो दो चेव य होन्ति रुयगनिभा॥३॥ इयं च स्थापनेति आसांच नामानि- इंदग्गेई जम्मा य णेरती वारुणी य वायव्वा / सोमा ईसाणाऽवि ®य विमला य तमा य बोद्धव्वा // 1 // इंदा विजयद्दाराणुसारतो सेसिया पदक्खिणतो। अट्ठवि तिरियदिसाओ उड्ढ विमला तमा चाधो॥ त्रयोदशप्रादेशिकं खलु तावत्सु भवेत्प्रदेशेषु / यद्रव्यमवगाढं जघन्यं तद्दशदिक्कम् // 1 // ॐ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये। एष प्रभवो दिशामेष, एव // 582 // भवेदनुदिशाम् // 1 // द्विप्रदेशादिव्युत्तरैकप्रदेशाऽनुत्तरैव / चतसश्चतस्रो दिशश्च, चतुराये अनुत्तरे द्वे // 2 // शकटोर्द्धिसंस्थिता महादिशो भवन्ति चतस्रः / मुक्तावलीव चतम्रो द्वे एव भवतो रुचकनिभे // 3 // 0 ऐन्द्री आग्नेयी यमा च नैर्ऋती वारुणी च वायव्या। सोमा ईशानाऽपिच विमला च तमा (मी) च बोद्धव्या / / 1 // ऐन्द्री विजयद्वारानुसारतः शेषाः प्रदक्षिणतः। अष्टापि तिर्यग्दिशः ऊर्ध्वं विमला तमा चाधः // .
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy