________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 581 // नि०-णिव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे / सयणासणठाणत्थे चकम्मंते य किं कहियं // ८०६॥दारगाहाओ॥ 0.3 उपोद्धात नियुक्तिः, आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्रासदृष्ट्याहारकानङ्गीकृत्याऽऽलोचनीयम्, किं व सामायिकमिति योगः, 0.3.7 सप्तम द्वारम् निवतथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूंषि चेति, तथा ज्ञानं योगोपयोगौ शरीरसंस्थानसंहननमानानि लेश्याः परिणामं वेदनां समुद्धात वक्तव्यता। कर्म च क्रिया पूर्ववत्, तथा निर्वेष्टनोद्वर्त्तने अङ्गीकृत्वालोचनीयं-क्व किमिति? आश्रवकरणं तथाऽलङ्कार तथा शयनासनस्थान नियुक्ति: 806 क्षेत्रदिक्कालस्थानधिकृत्येति, तथा चङ्कमतश्च विषयीकृत्य किं सामायिकं क्व इत्यालोचनीयमिति समुदायार्थः। अवयवार्थं तु प्रतिद्वार गतिभव्य संज्ञयुच्छ्रासस्वयमेव वक्ष्यति-तत्रोर्ध्वलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराह दृष्ट्याहार पर्याप्तादिः। नि०-संमसुआणं लंभो उहुंच अहे अतिरिअलोए अ। विरई मणुस्सलोए विरयाविरई य तिरिएसुं। 807 // नियुक्तिः |807-808 सम्यक्त्वश्रुतसामायिकयोः लाभः प्राप्तिः उड् च इत्यूर्ध्वलोके च अधे य त्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना सम्यक्त्वऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एवमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, विरई मणुस्सलोगे त्ति विरतिशब्देन सर्वविरति-- तिर्यक्ष्वपि, प्रतिपन्नास्त्रसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमंतु याणां त्रिषु, चरणस्य द्रूयोः, विशिष्टश्रुतविदो विदन्ति, विरयाविरई य तिरिएसुंति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, भजनो लोके। मनुष्येषु च केषुचित् / / // 581 // नि०- पुव्वपडिवनगा पुण तीसुवि लोएसुनिअमओ तिण्हं / चरणस्स दोसुनिअमा भयणिज्जा उड्डलोगंमि / / 808 // पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिकं त्वधोलोकतिर्यग्लोकयोरेव, ऊर्ध्वलोके तु भाज्या विरतिनर मिश्र