SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 580 // वक्तव्यता। 801-803 जो पुण पुव्वारद्धाणुज्झियसावज्जकम्मसंताणो। तदणुमतिपरिणतिं सो ण तरति सहसा णियत्तेउं॥ 3 // इत्यादि तथाऽपि गृहस्थ- 0.3 उपोद्घातसामायिकमपि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकारः नियुक्तिः, 0.3.7 सप्तमनि०-सामाइयंमि उकए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुजा // 801 // द्वारम् निह्नवसामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन / नियुक्तिः बहुशः अनेकधा सामायिकं कुर्यादिति गाथार्थः / किञ्च सामायिकनि०- जीवोपमायबहुलो बहुसोऽवि अबहुविहेसु अत्थेसुं। एएण कारणेणं बहुसो सामाइयं कुज्जा // 802 // स्वरूपं, बहुशो जीवः प्रमादबहुलः बहुशः अनेकधाऽपि च बहुविधेष्वर्थेषु- शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन देशतत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाथार्थः॥ द्वारम् ।साम्प्रतं सङ्केपेण सामायिकवतोमध्यस्थस्य सामायिकम्। नियुक्तिः लक्षणमभिधित्सुराह 804-805 क्षेत्रदिक्कालनि०- जोणवि वट्टइरागे णविदोसे दोण्ह मज्झयारंमि ।सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था॥८०३॥ गतिभव्ययो नापि वर्तते रागे नापि द्वेषे, किं तर्हि?- दोण्ह मज्झयारंमि द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति | संज्ञयुच्छ्रास दृष्ट्याहारगाथार्थः॥ द्वारम् ॥साम्प्रतं क्व किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाह पर्याप्तादिः। नि०-खेत्तदिसाकालगइभवियसण्णिऊसासदिट्ठिमाहारे। पजत्तसुत्तजम्मट्ठितिवेयसण्णाकसायाऊ॥८०४॥ // 580 // नि०-णाणे जोगुवओगे सरीरसंठाणसंघयणमाणे / लेसा परिणामे वेयणा समुग्घाय कम्मे य / / 805 / / - यः पुनः पूर्वारब्धानुज्झितसावद्यकर्मसंतानः। तदनुमतिपरिणति स न शक्नोति सहसा निवर्त्तयितुम् // 3 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy