SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 0.3.7 सप्तम श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 584 // पुण फुसेजा // 1 // पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनःशब्दस्यैवकारार्थत्वादिति गाथार्थः ॥८१०॥तापक्षेत्रप्रज्ञा-2 0.3 उपोद्घातपकदिक्षु पुनरष्टसुचतुर्णामपिसामायिकानांपूर्वप्रतिपन्नोऽस्ति,प्रतिपद्यमानकश्च सम्भवति,अधऊर्ध्वदिग्द्वये तुसम्यक्त्वश्रुत नियुक्तिः, सामायिकयोरेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यमानकस्तु नैवेति, उक्तं च- द्वारम् निलव वक्तव्यता। अट्ठसु चउण्ह नियमा पुव्वपवण्णो उ दोसु दोण्हेव / दोण्ह तु पुवपवण्णो सिय णण्णो तावपण्णवए॥१॥भावदिक्षु पुनरेकेन्द्रियेषु न नियुक्ति: 810 प्रतिपद्यमानको नापि पूर्वप्रतिपन्नश्चतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, | दिग्निक्षेपा, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीप | (18) दिक्षु प्रतिपद्यमानः, कनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, इतरस्तुभाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्य | प्रतिपन्नोऽमानकस्तु भाज्यः, सम्मूछिमेषु तूभयाभाव इति, उक्तं च- उभयाभावो पुढवादिएसु विगलेसु होज्ज उववण्णो। पंचेंदियतिरिएसं न्यतरस्याम्। णियमा तिण्हं सिय पवजे॥१॥णारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ। कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो // 2 // द्वारम्॥कालद्वारमधुना, तत्र कालस्त्रिविधः- उत्सर्पिणीकालः अवसर्पिणीकालः उभयावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षड्डिधो भवति, तत्रावसर्पिण्यां सुषमसुषमाख्यश्चतुःसागरोपमकोटीकोटिमानःप्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमामानो द्वितीयः, सुषमदुष्षमाख्यस्तु सागरोपमकोटीकोटिद्वयमानस्तृतीयः, दुष्षमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, // 584 // - पुनः स्पृशेत् // 1 // अष्टसु चतुर्णा नियमात्पूर्वप्रपन्नस्तु द्वयोर्द्वयोरेव / द्वयोस्तु पूर्वप्रपन्नः स्यात् नान्यस्तापप्रज्ञापकयोः // 1 // 7 उभयाभावः पृथ्व्यादिकेषु विकलेषु / भवेत् उपपन्न : / पञ्चेन्द्रियतिर्यक्षु नियमात् त्रयाणां स्यात्प्रतिपद्यमाने // 1 // नारकदेवाकर्मकान्तरद्वीपेषु द्वयोर्भजना तु / कर्मजनरेषु चतुर्णां संमूर्छषु तूभयप्रतिषेध // 2 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy