SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 578 // चाह- दुविधं चेव चरित्तं अगारमणगारियं चेव द्विविधमेव चारित्रं मूलभेदेन, अगाः- वृक्षास्तैः कृतमगारं- गृहं तदस्यास्तीति 0.3 उपोद्घातमतुब्लोपादगार:-गृहस्थस्तस्येदं-आगारिकम्, इदंचानेकभेदम्, देशविरतेचित्ररूपत्वात्,अनगार:-साधुस्तस्येदं- आनगारिकं नियुक्तिः, 0.3.7 सप्तमचैव। आह- सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थं?, उच्यते, अस्मिन् सति द्वारम् निह्नवतयोर्नियमेन भाव इति ज्ञापनार्थम्, चरमत्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति गाथार्थः॥ वक्तव्यता। भाष्यः 150 साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं व्याचिख्यासुस्तस्याध्ययनरूपत्वादाह नियुक्तिः भा०- अज्झयणंपिय तिविहं सुत्ते अत्थे य तदुभए चेव।सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती // 150 // 797-798 अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभेदात् / सामायिक स्वरूपं, बहुशो त्रिविधमिति / प्रक्रान्तोपोद्धातनिर्युक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह-शेषेष्वपि चतुर्विंशतिस्तवादिष्वन्येषु वाऽध्ययनेषु भवति देशएषैव नियुक्तिः- उद्देशनिर्देशादिका निरुक्तिपर्यवसानेति / आह- अशेषद्वारपरिसमाप्तावतिदेशोन्याय्यः, अपान्तराले किमर्थ सामायिकम्। मिति?, उच्यते, मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती'ति न्यायप्रदर्शनार्थ इति गाथार्थः // द्वारम् / अधुना कस्येति द्वार प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽह नि०- जस्स सामाणिओ अप्पा, संजमे नियमे तवे। तस्ससामाइयं होइ, इइ केवलिभासियं॥७९७ // __ यस्य सामानिकः सन्निहितः, अप्रवसित इत्यर्थः, आत्मा जीवः, क्व?- संयमे मूलगुणेषु नियमे उत्तरगुणेषु तपसि अनशनादि // 578 // लक्षणे तस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, इति एवं केवलिभिर्भाषितमिति गाथार्थः॥ नि०-जोसमोसव्वभूएसु, तसेसुथावरेसु य / तस्ससामाइयं होइ, इइ केवलिभासियं // 798 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy