________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ 0.3.7 सप्तम // 577 // वादिनं प्रत्याह-गुणा न सन्त्येव, कुतो?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययपरिणामेन परिणमन्ति गुणा एव, न०.३ उपोद्घातद्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वाद्, अपरोपादेयत्वात्, द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभ नियुक्तिः, वाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति गाथार्थः॥एवमवगतोभयनयमतश्चोदक आह-किमत्र तत्त्व द्वारम् निह्नवमिति?, अत्रोच्यते-सामायिकभावपरिणतः आत्मासामायिकम्, यस्माद्यत्सत्तद्रव्यपर्यायोभयरूपमिति, तथा चागमः- वक्तव्यता। नियुक्ति: 795 नि०-जंजंजेजे भावे परिणमइपओगवीससा दव्वं / तं तह जाणाइ जिणो अपज्जवे जाणणा नत्थि // 795 // द्रव्यार्थिकयद् यद् यान् यान् भावान् आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविस्रसा(तो)द्रव्यम्, भावार्थः पूर्ववत्, तत्तथापरिणाममेव | पर्यायार्थिकजानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादितिगाथार्थः ॥साम्प्रतं कतिविधमिति योर्द्रव्यगुण सामायिकत्वे द्वारमिति व्याख्यायते , तत्र वादः। नि०-सामाइयंचतिविहं सम्मत्त सुयंतहा चरित्तं च / दुविहं चेव चरित्तं अगारमणगारियं चेव / / 796 // नियुक्ति: 796 सम्यक्त्वसामायिकं प्राग्निरूपितशब्दार्थम्, चः पूरणे त्रिविधं त्रिभेदम्, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रम्, चशब्दः श्रुत (3) स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकम्, तद् द्विविधं- नैसर्गिकमधिगमजंच, अथवा दशविधं- चारित्राणि (2) सामायिकम्। एकैकस्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात्, अथवा त्रिविधं-क्षायिकं क्षायोपशमिकमौपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिकम्, तच्च सूत्रार्थोभयात्मकत्वात् त्रिविधम्, अक्षरानक्षरादिभेदादनेकविधं चेति, चारित्रं इति चारित्रसामायिकम्, तच्च क्षायिकादि त्रिविधम्, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम्, अथवा गृहीताशेषविकल्पं द्विविधं- अगारसामायिकमनगारसामायिकं च, तथा // 577 //