________________ श्रीआवश्यक नि०-पवयणनीहूयाणं जंतेसिं कारियं जहिंजत्थ। भजं परिहरणाए मूले तह उत्तरगुणे य॥७८७ // 0.3 उपोद्घातनियुक्ति पवयणनीहूयाणं ति निहूयंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचनं- यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां यद् नियुक्तिः, भाष्य 0.3.7 सप्तमश्रीहारिक अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् भाज्यं विकल्पनीयं परिहरणया, कदाचित् परिहियते कदाचिन्नेति, यदि वृत्तियुतम् द्वारम् निह्नवलोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदान परिहियत इति, अथवा परिहरणा- वक्तव्यता। भाग-२ // 572 // नियुक्तिः परिभोगोऽभिधीयते, यत उक्तं-धारणा उवभोगो परिहरणा तस्स परिभोगो तत्र भाज्यं मूले मूलगुणविषयमाधाकर्मादि तथा 1 787-788 उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापिगृहस्था गृहीतलिङ्गत्वात्, नापितीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तद- निह्नवअर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत इति गाथार्थः॥ आह- बोटिकानां यत् कारितं तत्र का वार्ता?, दृष्ट्युपसंहारः, प्रत्येकदोषाउच्यते स्तत्फलंच। नि०-मिच्छादिट्ठीयाणं जंतेसिं कारियं जहिं जत्थ / सव्वंपितयं सुद्धं मूले तह उत्तरगुणे य॥७८८ ॥दारं // नियुक्तिः 789 नैगमसंग्रह8 मिथ्यादृष्टीनां बोटिकानां यद् अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धं-कल्प्यमिति भावना, मूलगुणविषयं व्यवहारातथोत्तरगुणविषयंचेति गाथार्थः / उक्तं समवतारद्वारम्, अधुनाऽनुमतद्वारं व्याख्यायते-तत्र यद्यस्य नयस्य सामायिकं मोक्षमार्ग- स्त्रिविधम्। त्वेनानुमतं तदुपदर्शयन्नाह नि०- तवसंजमो अणुमओ निग्गंथं पवयणंच ववहारो।सढुजुसुयाणं पुण निव्वाणं संजमो चेव ॥७८९॥दारं॥ तापयतीति तपः तपःप्रधानः संयमस्तपःसंयमः असौ अनुमतः अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं-आर्हतमिति (c) धारणमुपभोगः परिहरणं तस्य परिभोगः / // 57