SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 570 // छड्डियाणि, ताहे भिक्रवं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेण भणियं-अच्छउ एसा, तव देवयाए दिण्णा, तेण य दो सीसा पव्वाविया-कोडिन्नो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया उप्पण्णा॥ अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार:___ भा०-ऊहाए पण्णत्तं बोडियसिवभूइउत्तराहि इमं / मिच्छादसणमिणमो रहवीरपुरे समुप्पण्णं // 147 // भा०- बोडियसिवभूईओ बोडियलिंगस्स होइ उप्पत्ती / कोडिण्णकोट्टवीरा परंपराफासमुप्पणा // 148 // ऊहया स्वतर्कबुद्ध्या प्रज्ञप्तं प्रणीतं बोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, इणमो त्ति एतच्च क्षेत्रतोरथवीरपुरे समुत्पन्नमिति गाथार्थः / / बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा बोडियलिंगस्स आसि उप्पत्ती ततः कौडिन्यः कुट्टवीरश्च, 'सर्वो द्वन्द्वो विभाषया एकवद्भवती'ति कौण्डिन्यकोट्टवीरं तस्मात्, परम्परास्पर्शआचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना- सञ्जाता, बोटिकदृष्टिरध्याहरणीयेति गाथार्थः॥ साम्प्रतं निह्नवक्तव्यता निगमयन्नाह नि०- एवं एए कहिया ओसप्पिणीए उ निण्हया सत्त / वीरवरस्स पवयणे सेसाणं पव्वयणे णत्थि॥७८४॥ एवं उक्तेन प्रकारेण एते अनन्तरोक्ताः कथिताः प्रतिपादिताः, अवसर्पिण्यामेव निवाः सप्त अमी वीरवरस्य प्रवचने तीर्थे, शेषाणां अर्हतां प्रवचने नत्थि त्ति न सन्ति, यद्वा नास्ति निह्नवसत्तेति गाथार्थः॥ त्यक्तानि, तदा भिक्षायै प्रविष्टा, गणिकया दृष्ट्वा, माऽस्मासु लोको विरङ्गीदिति उरसि तस्या वस्त्रं बद्धम्, तदा सा नेच्छति, तेन भणितं- तिष्ठत्वेतत् तुभ्यं देवतया दत्तम्, तेन च द्वौ शिष्यौ प्रव्राजितौ- कौण्डिन्यः कोट्टवीरश्च, ततः शिष्याणां परम्परास्पर्शो जातः, एवं बोटिका उत्पन्नाः / 0.3 उपोद्घातनियुक्ति:, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। भाष्यः 147-148 नियुक्ति: 784 निहनवदृष्ट्युपसंहारः, प्रत्येकदोषास्तत्फलंच। // 570 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy