________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 569 // दुविहो उवही रयहरणं पोत्तिया य, अन्नेसिं तिविहो-दो तेचेव कप्पोवडिओ, चउविहे दो कप्पा, पंचविहे तिण्णि, नवविहे 0.3 उपोद्धातरयहरणमुहपत्तियाओ, तहा- 'पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाइं रयत्ताणं च गोच्छओ पायणिज्जोगो॥ | नियुक्ति:, 0.3.7 सप्तम१॥ दसविहे कप्पो वट्टितो, एगारसविहे दो, बारसविहे तिन्नि / एत्थंतरे सिवभूइणा पुच्छिओ-किमियाणिं एत्तिओ उवही द्वारम् निह्नवधरिज्जति?,चेण जिणकप्पो न कीरइ, गुरुणा भणियं-ण तीरइसोइयाणिं वोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति? वक्तव्यता। नियुक्ति: 783 अहं करेमि, सो चेव परलोगस्थिणा कायव्वो, किं उवहिपडिग्गहेण?, परिग्गहसब्भावे कसायमुच्छाभयाइया बहुदोसा, निहवमतानि, अपरिग्गहत्तं च सुए भणियं, अचेला य जिणिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ-देहसब्भावेऽवि कसायमुच्छाइया तदादिपुरुषकस्सवि हवंति, तो देहोऽवि परिच्चइयव्वोत्ति, अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायव्वत्ति, जिणावि ग्रामकालाः। भाष्य:१४६ गंतेण अचेला,जओ भणियं-'सव्वेवि एगदूसेण निग्गया जिणवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः॥ एवंपि पण्णविओ कम्मोदएण चीवराणि छड्डत्ता गओ, तस्सुत्तरा भइणी, उज्जाणे ठियस्स वंदिया गया, तं दळूण तीएवि चीवराणि विविध उपधिः रजोहरणं मुखवस्त्रिका च, अन्येषां त्रिविधः- द्वौ तावेव कल्पो वर्धितः, चतुर्विधे द्वौ कल्पौ, पञ्चविधे त्रयः, नवविधे रजोहरणमुखवस्त्रिके, तथापात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका / पटला रजस्त्राणं च गोच्छकः पात्रनिर्योगः।। 1 / / दशविधे कल्पो वर्धितःएकादशविधे द्वौ, द्वादशविधे त्रयः / अत्रान्तरे शिवभूतिना पृष्टः- किमिदानीमेतावानुपधिर्धियते, येन जिनकल्पो न क्रियते, गुरुणा भणितं- न शक्यते, स इदानीं व्युच्छिन्नः, ततः स भणति- किं व्युच्छिद्यते?, अहं 8 करोमि, स एव परलोकार्थिना कर्त्तव्यः, किमुपधिपरिग्रहेण?, परिग्रहसद्भावे कषायमूर्छाभयादिका बहवो दोषाः, अपरिग्रहत्वं च श्रुते भणितम्, अचेलाश्च जिनेन्द्राः, अतोऽचेलता सुन्दरेति, गुरुणा भणितः- देहसद्भावेऽपि कषायमूर्छादयः कस्यचित् भवन्ति, ततो देहोऽपि परित्यक्तव्य इति, अपरिग्रहत्वं च सूत्रे भणितम्, धर्मोपकरणेऽपि // 569 // मूर्छा न कर्त्तव्येति, जिना अपि नैकान्तेनाचेलाः, यतो भणितं-'सर्वेऽपि एकदूष्येण निर्गता जिनाश्चतुर्विंशतिः, एवं स्थविरैः कथना तस्मै कृतेति। एवमपि प्रज्ञापितः | कर्मोदयेन चीवराणि त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्यानस्थिताय वन्दितुं गता, तं दृष्ट्वा तयाऽपि चीवराणि