SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 567 // भणति-तुब्भे किंजाणह?, तित्थगरेहिं एत्तियं भणियं जहाऽहं भणामि, ते भणंति-तुमंन याणसि, मा तित्थगरे आसाएहि, 0.3 उपोद्घातजाहेन ठाइ ताहे संघसमवाओकओ, ततोसव्वसंघेण देवयाए काउस्सग्गो कओजा भद्दिया सा आगया भणति-संदिसहत्ति, नियुक्तिः, 0.3.7 सप्तमताहे सा भणिया- वच्च तित्थगरं पुच्छ-किं जं गोट्ठामाहिलो भणति तं सच्चं किं जं दुब्बलियापूसमित्तप्पमुहो संघोत्ति, ताहे द्वारम् निह्नवसाभणइ- मम अणुग्गहं देह काउसग्गंगमणापडिघायनिमित्तं, तओ ठिया काउस्सग्गं, ताहे सा भगवंतं पुच्छिऊण आगया . वक्तव्यता। नियुक्ति: 783 भणति- जहा संघो सम्मावादी, इयरो मिच्छावादी, निलओ एस सत्तमओ, ताहे सो भणति- एसा अप्पिड्डिया वराई, काल निह्नवमतानि, एयाए सत्ती गंतूणं?, तोविन सद्दहइ, ताहे संघेण बज्झो कओ, ततो सो अणालोइयपडिक्वंतो कालगतो। गतः सप्तमो. तदादिपुरुषनिह्नवः, भणिताश्च देशविसंवादिनो निह्नवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते ग्रामकालाः। भाष्य: 145 सञ्जाता इति प्रतिपादयन्नाह भा०- छव्वाससयाइं नवुत्तराई तइया सिद्धिं गयस्स वीरस्स। तो बोडियाण दिट्ठीरहवीरपुरे समुप्पण्णा // 145 // निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाह भणति- यूयं किं जानीथ, तीर्थकरैरेतावद्भणितं यथाऽहं भणामि, ते भणन्ति- त्वं न जानासि, मा तीर्थकरान् आशातय, यदा न तिष्ठति तदा सङ्घसमवायः कृतः, ततः सर्वसङ्केन देवतायाः कायोत्सर्गः कृतो, या भद्रिका सा आगता भणति- संदिशतेति, तदा सा भणिता- व्रज तीर्थकर पृच्छ- किं यत् गोष्ठमाहिलो भणति तत्सत्यं किं यदुर्बलिकापुष्पमित्रप्रमुखः सङ्घ इति?, तदा सा भणति- ममानुग्रहं दत्त कायोत्सर्गं गमनाप्रतिघातनिमित्तम्, ततः स्थिताः कायोत्सर्गम्, तदा सा भगवन्तं पृष्ट्वा // 567 // / आगता भणति- यथा सङ्घः सम्यग्वादी, इतरो मिथ्यावादी, निह्नव एष सप्तमकः, तदा स भणति- एषाऽल्पर्द्धिका वराकी कैतस्याः शक्तिर्गन्तुम्, ततोऽपि न श्रद्दधाति, तदा सङ्केन बाह्यः कृतः, ततः सोऽनालोचितप्रतिक्रान्तः कालगतः।
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy