SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। | नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्यः 144 श्रीआवश्यक प्रत्याख्यानं श्रेयः, अपरिमाणेन कालावधिं विहाय कर्तव्यम्, एवं क्रियमाणं श्रेयो भवति, येषां तु परिमाणं प्रत्याख्याने तत् नियुक्ति त्याख्यानं दुष्ट अशोभनम्, किमिति?, यतस्तत्र आससा होइ त्ति अनुस्वारलोपादाशंसा भवति, प्रयोगश्च-यावज्जीवकृताभाष्यश्रीहारि० वधिप्रत्याख्यानमाशंसादोषदुष्टम्, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात् परत: पारयिष्यामीत्युपवासप्रत्याख्यानवत्, वृत्तियुतम् तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात्, तीरितादिविशुद्धोपवासादिवदिति गाथार्थः॥ एवं पन्नवेंतो विंझेण भाग-२ // 566 // भणिओ-न होति एयं एवं जं तुमे भणियं, सुण, एत्थंतरंमि य जंतस्स अवसेसं नवमपुव्वस्स तंसमत्तं, ततो सो अभिनिवेसेण पूसमित्तसयासं चेव गंतूण भणइ- अण्णहा आयरिएहिं भणियं अन्नहा तुमं पण्णवेसि // उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह-ननु यदुक्तं भवता- 'यावजीवं कृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि' एतदयुक्तम्, यतः कृतप्रत्याख्यानानांसाधूनां नाशंसा-मृताः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूव्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथं?, अपरिमाणमिति कोऽर्थः?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः?, यदि यावच्छक्तिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति। एवं आयरिएहिं भणिए न पडिवजइ, ततो जेऽवि अण्णगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणंति- एत्तियं चेव, ततो सो P Oएवं प्रज्ञापयन् विन्ध्येन भणितः न भवत्येतत् एवं यत्त्वया भणितम्, शृणु, अत्रान्तरे च यत्तस्यावशिष्टं नवमपूर्वस्य तत्समाप्तम्, ततः सोऽभिनिवेशेन पुष्पमित्रसकाशमेव लगत्वा भणति- अन्यथाऽऽचार्यभणितमन्यथा त्वं प्रज्ञापयसि। एवमाचार्यैर्भणिते न प्रतिपद्यते, ततो येऽपि अन्यगच्छीयाः स्थविरा बहुश्रुतास्ते पृष्टा भणन्ति- एतावदेव, ततः स. // 566 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy