SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 609 // सूत्रम् 273 भुत्तए वा पायए वा, मा उवकरेहिमा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा 4 उवक्खडावित्ता आहट्टदलइज्जा श्रुतस्कन्धः२ तहप्पगारं असणं वा 4 अफासुयं ॥४॥सूत्रम् 273 / / चूलिका-१ प्रथममध्ययन सभिक्षुर्यत्पुनरेवंजानीयात्, तद्यथा- ग्रामं वा यावद्राजधानी वा, अस्मिंश्चग्रामादौ सन्ति विद्यन्ते कस्यचिद्भिक्षोः पूर्वसंस्तुताः पितृव्यादयः पश्चात्संस्तुता वा श्वशुरादयस्ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी गृहपतिर्वा यावत्कर्मकरी वा, है नवमोद्देशकः तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थं न प्रविशेत् नापि निष्क्रामेत्, स्वमनीषिकापरिहारार्थमाह- केवली अनेषणीयाहार ब्रूयात्कर्मोपादानमेतत्, किमिति?, यतः पूर्वमेवैतत् प्रत्युपेक्षेत पर्यालोचयेत्, यथा एतस्य भिक्षोः कृते पर: गृहस्थोऽशनाद्यर्थ / परित्यागः उपकुर्यात् ढौकयेदुपकरणजातम्, उवक्खडेज त्ति तदशनादि पचेद्वेति, अथ अनन्तरं भिक्षूणांपूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथानो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव- भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्क्रामेद्वेति / यद्विधेयक तद्दर्शयति- से तमादाये ति स: साधुः एतत् स्वजनकुलं आदाय ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, सच तत्र स्वजनसम्बद्धग्रामादौ कालेन भिक्षाऽवसरेणानुप्रविशेत्, अनुप्रविश्य च इतरेतरेभ्यः कुलेभ्यः स्वजनरहितेभ्यः एसियं ति एषणीयं- उद्गमादिदोषरहितं वेसियं ति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं पिण्डपातं भिक्षां एषित्वा अन्विष्य एवंभूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति / ते चामी उत्पादनादोषाः, तद्यथा धाई 1 दूइ 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा 6 य / कोहे 7 माणे 8 माया 9 लोभे 10 य हवन्ति दस एए॥१॥ पुट्विंपच्छासंथव 11 विज्जा 12 मंते 13 अ चुण्ण 14 जोगे 15 य / उप्पायणाय दोसा सोलसमे मूलकम्मे य 16 // 2 // तत्राशनाद्यर्थं दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः 1, तथा कार्यसङ्कट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः 2, निमित्तं- अङ्गष्ठप्रश्नादि तदवाप्तो // 60
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy