SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 610 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, नवमोद्देशक: सूत्रम् 273 अनेषणीयाहार परित्याग: निमित्तपिण्ड: 3, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः 4, दातुर्यस्मिन्, भक्तिस्तत्प्रशंसयाऽवाप्तो वनीपकपिण्डः 5, सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सापिण्डः 6, एवं क्रोधमानमायालोभैरवाप्त: क्रोधादिपिण्डः 10, भिक्षादानात्पूर्वं पश्चाद्वा दातुः ‘कर्णायते भवानि' त्येवं संस्तवादवाप्त: पूर्वपश्चात्संस्तवपिण्डः 11, विद्ययाऽवाप्तो विद्यापिण्डः 12, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः 13, वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तश्चूर्णपिण्डः 14, योगाद्- अञ्जनादेरवाप्तो योगपिण्डः 15, यदनुष्ठानाद्गर्भशातनादेर्मूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः 16, तदेवमेते साधुसमुत्था: षोडशोत्पादनादोषाः / ग्रासैषणादोषाश्चामी संजोअणा 1 पमाणे 2 इंगाले 3 धूम 4 कारणे 5 चेव / तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः 1, द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयत: प्रमाणदोष: 2, तथाऽऽहाररागागाद्धाद् भुञानस्य चारित्राङ्गारत्वापादनादङ्गारदोषः 3, तथाऽन्तप्रान्तादावाहारद्वेषाच्चारित्रस्याभिधूमनाद्धम्रदोषः 4, वेदनादिकारणमन्तरेण / भुञानस्याकारणदोष: 5, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहित: सन्नाहारमाहारयेदिति / अथ कदाचिदेवं स्यात्, सः पर: गृहस्थ: कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, तच्च कश्चित्साधुस्तूष्णीभावनोत्प्रेक्षेत, किमर्थं?, आहृतमेव। प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शयति-स पूर्वमेव आलोकयेत् दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद्यथा अमुक! इति वा भगिनि! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यत्नो न विधेयः अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति // 273 // ©नस्य कारण० (मु०)। 0 स्तूष्णीभावेनोपेक्षेत (प्र०)। / / 610 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy