________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 608 // भवेत्-णं इति वाक्यालङ्कारे, ये इमे श्रमणा:साधवो भगवन्तःशीलवन्त: अष्टादशशीलाङ्गसहस्रधारिण: व्रतवन्त: रात्रिभोजन-2 श्रुतस्कन्धः२ विरमणषष्ठपञ्चमहाव्रतधारिणः गुणवन्तः पिण्डविशुद्ध्याद्युत्तरगुणोपेता: संयता: इन्द्रियनोइन्द्रियसंयमवन्त: संवृताः चूलिका-१ प्रथममध्ययनं पिहितास्रवद्वारा: ब्रह्मचारिणः नवविधब्रह्मगुप्तिगुप्ताः उपरता मैथुनाद्धर्मात् अष्टादशविकल्पब्रह्मोपेता (संयता):, एतेषां च न पिण्डैषणा, कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं सिद्धमशनादि 4 तत्सर्वमेतेभ्यः श्रमणेभ्यः | नवमोद्देशकः णिसिरामो त्ति प्रयच्छामः, अपि च- वयं पश्चादात्मार्थमशनाद्यन्यत् चेतयिष्यामः सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत्, सूत्रम् 273 अनेषणीयाहार तदेवं साधुरेव निर्घोषं ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुतश्चित् निशम्य ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुक- परित्यागः मित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति / / 272 // किञ्च से भिक्खूवा० जाव समाणे वसमाणे वा गामाणुगामंवा दूइज्जमाणे से जं० गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा रायहाणिंसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहवई वा जाव कम्म० तहप्पगाराई कुलाई नो पुव्वामेव भत्ताए वा निक्खमिज वा पविसेज वा॥१॥केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा 4 उवकरिज वा उवक्खडिज वा, अह भिक्खूणं पुव्वोवइट्ठा 4 जं नो तहप्पगाराई कुलाई पुव्वामेव भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज वा ॥२॥से तमायाय एगंतमवक्कमिज्जा 2 अणावायमसंलोए चिट्ठिजा, से तत्थ कालेणं अणुपविसिज्जा 2 तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स // 608 // आहाकम्मियं असणं वा उवकरिज वा उवक्खडिज वा तं चेगइओ तुसिणीओ उवेहेजा, आहडमेव पचाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिजा ॥३॥से पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! नो खलु मे कप्पइ आहाकम्मियं असणं वा 4 BABURAR