SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 606 // वा तहप्पगा०॥२॥से भिक्खूवा० जाव समाणे से जं० लसुणंवा लसुणपत्तं वाल० नालंवा लसुणकंदं वाल० चोयगंवा अन्नयरं श्रुतस्कन्धः२ वा०॥३॥ से भिक्खू वा० से जं० अच्छियं वा कुंभिपक्कं त्तिंदुगं वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आम चूलिका-१ प्रथममध्ययन असत्थप०॥४॥से भिक्खू वा० से जं० कणं वा कणकुंडगंवा कणपूयलियं वा चाउलं वा चाउलपिटुं वा तिलं वा तिलपिढें वा पिण्डैषणा, तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप० लाभे संते नो प०॥५॥ एवं खलु तस्स भिक्खुस्स सामग्गियं जाव सया अष्टमोद्देशक: सूत्रम् 270-271 स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- अग्रबीजानि जपाकुसुमादीनि मूलबीजानि जात्यादीनि स्कन्धबीजानि सल्लक्यादीनि। पानकविधिः पर्वबीजानिइक्ष्वादीनि, तथा अग्रजातानि मूलजातानिस्कन्धजातानि पर्वजातानीति, णन्नत्थ त्ति नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा तक्कलिमत्थए ण वा तक्कली-कन्दली ण इति वाक्यालङ्कारे तन्मस्तकं-तन्मध्यवर्ती गर्भः, तथा कन्दलीशीर्ष कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामं-अशस्त्रपरिणतं न प्रतिगृह्णीयादिति // स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- इक्षु वा काणगंति व्याधिविशेषात्सच्छिद्रम्, तथा अंगारकितं विवर्णीभूतम्, तथा सम्मिश्रं स्फुटितत्वक् विगदूमियं ति वृकैः शृगालै ईषद्भक्षितम्, न होतावतारन्ध्राद्युपद्रवेण तत्प्रासुकं भवतीति सूत्रोपन्यासः, तथा वेत्तगंत्ति वेत्राग्रं कयलीऊसुयं ति कदलीमध्यम्, तथाऽन्यदप्येवंप्रकारमाम-अशस्त्रोपहतं न प्रतिगृह्णीयादिति // एवं लशुनसूत्रमपि सुगमम्, नवरं चोअगं ति कोशिकाकारा // 606 // लशुनस्य बाह्यत्वक्, सा च यावत्सार्दा तावत्सचित्तेति // अच्छियं ति वृक्षविशेषफलं तेंदुयं ति टेम्बरूयं वेलुयं ति बिल्वं कासवनालियं ति श्रीपर्णीफलम्, कुम्भीपक्वशब्दः प्रत्येकमभिसंबध्यते, तदेतदुक्तं भवति- यदच्छिकफलादिग"दावप्राप्त
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy