________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 605 // ॥सूत्रम् 269 // स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-आमडागं वे ति 'आमपत्रं' अरणिकतन्दुलीयकादि तच्चार्द्धपक्कमपक्वं वा, पूतिपिन्नाग चूलिका-१ प्रथममध्ययनं न्ति कुथितखलं मधुमद्ये- प्रतीते सर्पिः घृतं खोल मद्याध:कर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता पिण्डैषणा, जाताः संवृद्धा अव्युत्क्रान्ता अपरिणता:-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥ अष्टमोद्देशकः सूत्रम् | 269 // 270-271 से भिक्खूवा जाव समाणे से जं० उच्छुमेरगंवा अंककरेलुगंवा कसेरुगं वा सिंघाडगंवा पूइआलुगंवा अन्नयरं वा० ॥१॥से | पानकविधिः भिक्खू वा जाव समाणे से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पोक्खरथिभगं वा अन्नयरं वा तहप्पगारं० ॥२॥सूत्रम् 270 // उच्छुमेरगं ति अपनीतत्वगिक्षुगण्डिका अंककरेलुअंवा इत्येवमादीन्, वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामअशस्त्रोपहतं नो प्रतिगृह्णीयादिति // स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- उत्पलं नीलोत्पलादि नालं-तस्यैवाधारः, भिसंह पद्मकन्दमूलं भिसमुणालं पद्मकन्दोपरिवर्त्तिनी लता पोक्खलं पद्मकेसरं पोक्खलविभंगं पद्मकन्दः अन्यद्वा तथाप्रकारमामअशस्त्रोपहतं न प्रतिगृह्णीयादिति // 270 // से भिक्खूवा 2 जाव समाणे से जंपु० अग्गबीयाणि वा मूलबीयाणी वा खंधबीयाणि वा पोरबी० अग्गजायाणि वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थए ण वा तक्कलिसीसेण वा नालियेरमत्थएण वाखजूरिमत्थएण वा तालम० अन्नयरं वा तह० ॥१॥से भिक्खूवा 2 जाव समाणे से जं० उच्छु वा काणगंवा अंगारियं वा संमिस्सं विगदूमियं वित्तग्गंवा कयलीऊसुयं अन्नयर // 605 //