SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 604 // श्रुतस्कन्ध:२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, अष्टमोद्देशकः सूत्रम् 268-269 पानकविधि: तहप्पगारं वा आमगंवा असत्थ प० ॥२॥से भिक्खूवा 0 से जं पुण पलंबजायं जाणिज्जा, तंजहा-अंबपलंबं वा अंबाडगपलंब वा तालप० झिज्झिरिप० सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप०॥३॥से भिक्खू५ से जं पुण पवालजायं जाणिज्जा, तंजहा-आसोट्ठपवालं वा निग्गोहप० पिलंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारंपवालजायं आमगं असत्थपरिणयं 0 // 4 // से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा जाव कविट्ठसर० दाडिमसर० बिल्लस० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थपरिणयं०॥५॥से भिक्खूवा० से जंपु० तंजहा-उंबरमंथुवा नग्गोहमं० पिलंखुमं० आसोत्थमं० अन्नयरंवा तहप्पगारंवा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं०॥६॥सूत्रम् 268 // सुगमम्, सालुकं इति कन्दको जलजः, बिरालियं इति कन्द एव स्थलजः, सासवणालिअन्ति सर्षपकन्दल्य इति / किञ्चपिप्पलीमरिचे-प्रतीते शृङ्गबेरं आर्द्रकं तथाप्रकारमामलकादि आम-अशस्त्रोपहतं न प्रतिगृह्णीयादिति॥ सुगमम्, नवरं प्रलम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पलाश: सुरभि:-शतारिति॥ गतार्थम्, नवरं आसोट्टे त्ति अश्वत्थः पिलंखुत्ति पिप्परी णिपूरो- नन्दीवृक्षः॥ पुनरपि फलविशेषमधिकृत्याहसुगमम्, नवरं सरडुअं वे ति अबद्धास्थिफलम्, तदेव विशेष्यते कपित्थादिभिरिति / / स्पष्टम्, नवरं मंथु न्ति चूर्ण: दुरक्कं ति ईषत्पिष्टं साणुबीय न्ति अविध्वस्तयोनिबीजमिति // 268 // से भिक्खू वा० जाव समाणे से जंपुण० आमडागंवा पूइपिन्नागंवा महुवा मज्जं वा सप्पिंवा खोलं वा पुराणगंवा इत्थ पाणा अणुप्पसूया इत्थ पाणा जाया इत्थ पाणा संवुड्डा इत्थ पाणा अव्वुक्वंता इत्थ पाणा अपरिणया इत्थ पाणा अविद्धत्था नो पडिगाहिज्जा 0 पलासओ-पलाशपत्राः (प्र०)। 0 पिलुंखु (मु०)। 0 विशिष्यते (मु०)। // 604 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy